________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કરક
"
टीका - 'पुढविकाइयाणं भंते!' इत्यादि -- पृथिवीकायिकानामौदारिकशरीराणि बद्धमुक्तेतिभेदद्वयविशिष्टानि । द्विविधान्यप्येतानि औधि कौदारिकशरीरवद् वाच्यानि । अत्रेदं बोध्यम्-औधिकबद्धानामसंख्येयं प्रमाणमुक्तम् । अत्रापि बद्धानामसंख्येयमेव प्रमाणं यद्यपि भवति, तथापीदमसंख्येयं प्रमाणं लघुतराऽसंख्येयात्मकं बोध्यम् । तत्राकायादिशरीरैः सह सामान्येन शरीराण्यभिहितानि अत्र तु पृथिवीकायमात्रं मस्तूयते, अतोऽत्र बद्धानि शरीराणि लघुतराऽसंख्येयानीति । बद्धवैक्रियशरीराणि न सन्तीति सूचयति सूत्रकारः 'तत्य णं जे ते बद्धेल्या तेणं नत्थि इति व्याख्या स्पष्टा । मुक्तानि वैक्रियशरीराणि तु औधिकौदा रिकशरीराणां बद्धमुक्तेति द्वैविध्येऽपि पृथिवीकायिकानां शरीरखद् विज्ञेयानि । आहार कशरीराण्यप्येवमेव विज्ञेयानि । पृथिवीकायिकानां यथौदारिकशरीराणि तथैव तेषां तेजसकार्मणशरीराण्यपि शरीरों में भी अनंतता है अर्थात् वनस्पतिकायिक जीवों के तेजस कार्मण शरीर अनंत होते हैं। असंख्यात नहीं।
मनुयोगद्वारसूत्रे
भावार्थ -- इस सूत्र द्वारा सूत्रकार ने पृथिवीकायिक, अष्कायिक, तेजःकायिक, वायुकायिक और वनस्पतिकायिक, एकेन्द्रिय जीवों के बद्ध, मुक्त, औदारिक, वैक्रिय, आहारक, तैजस और कार्मण शरीरों का विचार किया है। इसमें यह कहा गया है कि इन जीवों के कितने २ औदारिक आदि शरीर होते हैं। पृथिकीकायिकजीवों में बद्ध औदारिकशरीर रक्त पूर्वभवों की अपेक्षा अनंत होते है । बद्धवेंक्रिय शरीर इन जीवों के होते नहीं हैं । मुक्त वैक्रिय शरीर, अनंत होते हैं । बद्ध आहारक शरीर यहां होते नहीं हैं, मुक्त आहारक शरीर શરીરામાં પણ અનંતતા છે. એટલે કે વનસ્પતિકાયિકોને તેજસ, ક્રાણુ શરીરે અનંત હાય છે અસ્રખ્યાત નહીં.
For Private And Personal Use Only
भावार्थ९- सूत्र वडे सूत्ररे पृथिवीयि मच्ायिक, तेः यि. વયુકાયિક અને વનસ્પતિકાયિક એકેન્દ્રિય જીવાના બદ્ધ, મુકત, ઔદારિક, વૈક્રિય, આહારક, તૈજસ અને કાણુ શરીર વિષે ચર્ચા કરી છે. આમાં એ પ્રમાણે કહેવામાં આવ્યું છે કે આ જીવાના કેટલા–કેટલા ઔદારિક વગેરે શરીરા હાય છે? પૃથિવીકાયિક જીવામાં અદ્ધ ઔદ્યારિક શરીર અસખ્યાત અને મુકત ઔદારિક શરીર ત્યકતપૂર્વ ભવાની અપેક્ષા અન ́ત છે. અદ્ધ વૈક્રિય શરીરે અનંત હાય છે. મદ્ધ આહારક શરીર અહી... હોતાં નથી મુકત આહારક શરીરો અનતા હોય છે. તૈજસ અને કાણુ શરીર બદ્ધ અને મુક્ત