SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टोका सूत्र २०९ द्रव्यस्वरूपनिरूपणम् सुक्ष्टम्भकानि पृथगेव द्रव्याणि । ऋजुसूत्राभिमायेण तु स्वकीयस्वकीयसामर्येन जीवादिगत्युपष्टम्भकाः धर्मास्तिकायस्य प्रदेशा=बुद्धिपरिकल्पिता निर्विभागा भाषाश्च पृथगेव द्रव्याणि । एसम्-अधर्मास्तिकायस्य आकाशास्तिकायस्य च त्रय. बयो भेदा बोध्याः । अद्धासमयस्तु एक एव । निश्चयनयमतेन वर्तमानकाल समयस्यैव सत्वात् अतीतानागतयोस्तु विनष्टत्वेनानुत्पनत्वेन चासत्वात् , अतएवा. अदासमये बुद्धिपरिकरिखता देशप्रदेशा नोक्ताः, वर्तमानकालरूपस्यैकसमयस्य विरंशस्वेन तत्र देशमदेशासंभवात् । इत्थं दशविधान्यरूप्यजीवद्रव्याणि प्ररूपिजानि । तथा-रूप्यजीवद्रव्याणि स्कन्धादिभेदाचतुर्विधानि । तत्र स्कन्धाःम्यगुरुपभृत्यनन्ताणुकपर्यन्ताः । स्कन्धदेशाः स्कन्धस्य द्विभागत्रिमागरूपाः । स्कन्ध, प्रदेशाः-स्कन्धस्यावयवभूना एव निरंशा भागाः । परमाणुपुद्गलाः स्कन्धत्वममाता केवलाः परमाणवः । एते च स्कन्धादयः प्रत्येकमनन्ता इति स्पष्टयतिसूत्रनय की ऐसी मान्यता है कि केवली की बुद्धिकल्पित जो प्रदेशरूप निर्विभाग भाग धर्मास्तिकाय के है वे भी अपनी २ सामर्थ्य से जीव पुदगल की गति में निमित्त होते हैं-इसलिये वे भी स्वतंत्र द्रव्य हैं। इसी प्रकार से अधर्मास्तिकाय और आकाशास्तिकाय के विषय में भी ऐसा ही समझना चाहिये । अद्धासमय एक ही है । निश्चयनय के मत पातमान काल रूप समय का ही सत्व है अतीत अनागत का नहीं क्योंकि अनागत अनुत्पन्न हैं और अतीत विनष्ट हो चुका है। इस. लिये यहां पर देश प्रदेश ये बुद्धि से परिकल्पित नहीं किये गये हैं। क्योकि वर्तमान कालरूप एक समय में निरंशता होने के कारण वहां देश प्रदेश संभावित नहीं होते हैं। स्कंध के दो भाग, तीन भाग आदि देश हैं। व्यणुक से लेकर अनंताणुक पर्यन्त सब स्कंध ही माने તેઓ પણ પિતપતાના સામર્થ્યથી જીવ પુદ્ગલની ગતિમાં નિમિત્ત હોય છે. એટલા માટે તેઓ પણ સ્વતંત્ર દ્રવ્ય છે આ રીતે અધમસ્તિકાય અને આકાશાસ્તિકાયના સંબંધમાં પણ એવું જ જાણી લેવું જાઈએ. અદ્ધાસમય એક જ છે. નિશ્ચયનયના મત મુજબ વર્તમાન કાળરૂપ સમયનું જ સત્વ છે અતીત અનાગતનું નહિ. કેમકે તે અનુત્પન્ન છે અને અતીત વિનષ્ટ થઈ ચૂકેલ છે. એટલા માટે અહીં દેશ, પ્રદેશ આ બુદ્ધિથી પરિકર્પિત કરવામાં આવ્યા નથી. કેમકે વર્તમાન કાલરૂપ એક સમયમાં નિરંશતા હોવાથી ત્યાં દેશ પ્રદેશ સંભવિત થતા નથી. કંધના બે ભાગ, ત્રણ ભાગ વગેરે દેશો છે કયણથી માંડીને અનંતાકપર્યત સર્વે & જ માનવામાં આવ્યા છે. For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy