________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १७९ दशनामनिरूपणम्
१७
नवपन्नपि बीजापक इत्युव्यते । नो इन्द्रगोपकः = इन्द्रस्य गा अपालयन्नपि इन्द्रगोप इत्युच्यते । मावाहकादयस्त्रयः शब्दाः क्षुदकीटवाचकाः । सकुंतादयः शब्दा अगुणनिष्पन्नाः, अत एवैते नोगणनामान्तर्गताः । प्रकृतमुपसंहरन्नाह - तदेतद् नोगौणमिति । तृतीयं भेदं जिज्ञासमानः शिष्यः पृच्छति - अथ किं तत् आदानपदेन ? इति | आदानपदेन आदीयते-अध्ययनस्यारम्भे यदुच्चार्यते तदादानम् = प्रथमोच्चारितं तच्च तत्पदं चेस्यादानपदं तेन यन्नाम निष्पद्यते तत् किम् ? इत्यर्थः । उत्तरयति आदानपदेन यन्नाम निष्पद्यते तदेवं विज्ञेयम् । तथाहि आवन्ती
·
को कंधे पर वहन नहीं करने पर भी जो कहा जाता है, वह भी नो गौण नाम है। बीजों को नहीं बोने पर भी जो बीज बापक ऐसा नाम हैं, वह नोगौण नाम है । इन्द्रगोर नाम का एक कीट विशेष होता है । यह इन्द्र की गायों को पालना नहीं करता है, फिर भी इन्द्रगोप ऐसा इसका नाम जो पड़ा है वह नो गौण नाम- अयथार्थ नाम है । मातृवाहक, बीजवापक ये दो नाम भी क्षुद्र कीटविशेष के हैं । ये 'सकुन्त आदि शब्द अगुण निष्पन्न हैं । इसलिये इनका अन्तर्भाव aritr नाम में किया गया है । ( से तं नोगोणे ) इस प्रकार यह नागौण नाम है । (से किं तं आघाणपणं) हे भदन्त ! आदानपद् से जो नाम निष्पन्न होता है - वह क्या है ?
उत्तर- (आगाणपणं- आवंती चाउरंगिज्जं असंखयं अहातस्थिज्जं अछहज्जं जण्णइज्जं पुरिसइज्जं उसुकारिज्जं एलइज्जं वीरियं धम्मो मग्गोसमो मरणं जभईयं) अध्ययन के आरम्भ में जो पद उच्चारित
એવુ નામ માતને ખભા પર વહન ન કરવા છતાં એ જે કહેવાય છે તે પણ ને ગૌણ નામ છે ખીજને ન વાવવા છતાં એ બીજઞાપક એવું નામ છે. તે નાગૌણુ નામ છે ઈન્દ્રગેપ નામે એક કીટ વિશેષ છે. તે ઈન્દ્રની ગાયાનુ પાલન કરતા નથી છતાં એ ઇન્દ્રગેાપ કહેવાય છે, તે તેનું આ નામ નાગૌણુ નામ- અયથ નામ છે માતૃવાહક, ખીજવાપક આ બે નામા પણ ક્ષુદ્ર કીટ વિશેષતા છે. આ સકુન્ત વગેરે શબ્દો અગુણુ નિષ્પન્ન છે એથી भेन। अन्तर्भाव नोगो नाममा ४२वामां आव्या हे, (से तं नो गोणे) या प्रमाणे या नो गोधु नाम छे, (से किं तं आयाणपणं) हे लत ! આદાનપદથી જે નામ નિષ્પન્ન થાય છે તે શું છે?
उत्तर- (आयाणवणं आवंती चाउरंगिज्जं असंखयं अहातत्थिज्जं अद्दइज्जं जणइज्जं पुरिसइज्जं उनुकारिज्जं एलइज्जं वीरियं धम्मो मग्गो समोसरणं जमईयं) अध्ययननां आलम ने पहउयस्ति थाय छे, ते 'आहान यह ' छे
अ० ३
For Private And Personal Use Only