________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २०६ नैरयिकादोनां आयुपरिमाणनिरूपण २८३ पण्णत्ता ? गोयमा ! जहन्नेणं एवं सागरोवमं, उक्कोसेणं तिपिण सागरोवमाई | एवं सेसपुढवीसुवि पुच्छा भाणियव्या वालुयप्पहापुढवि नेरइयाणं जहन्नेणं तिष्णि सागरोवमाई, उक्कोसेणं सत सागरोवमाई | पंकप्पापुढवी नेरइयाणं जहन्नेणं सत्त सागरोवमाई, उक्कोसेणं दस सागरोवमाई । धूमप्पहा पुढवी नेरइयाणं जहन्नेणं दस सागरोवमाई उक्कोसेणं सत्तरससागरोमाई । तमप्पापुढवीनेरइयाणं जहन्नेणं सत्तरस्स सागरोवमाई, उक्कोसेणं बावीसं सागरोत्रमाई । तमतमापुढवीनेरइयाणं भंते! केवइयं कालं ठिई पण्णत्ता ?, गोयमा ! जहन्नेणं बावीसं सागरोमाइं उक्कोसेणं तेत्तीस सागरोवमाई || सू० २०६॥
छाया - नैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता, गौतम ! जघन्येन दशवर्षसहस्राणि उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि । रत्नप्रभा पृथिवी
अब सूत्रकार यहां से चारों गतियों के जीवों की आयु का परिमाण कहते हैं उसमें वे प्रथम नारक जीवों की आयु का परिमाण कितना है यह प्रकट करते हैं-नेरइयाणं भंते! इत्यादि ।
शब्दार्थ -- (नेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ?) हे भदन्त ! नारक जीवों की स्थिति कितने काल तक की कही गई है ?
उत्तर-- (गोयमा ! जहन्नेणं दसवाससहस्साइ, उक्कोसेणं तेत्तीसं सागरोमाई) हे गौतम! नारक जीवों की स्थिति जघन्य से
હવે સૂત્રકાર ચારેચાર ગતિવાળા જીવાના આયુષ્યનું પરિમાણ પ્રમાણુ કહે છે. તેમાંથી સર્વપ્રથમ અહી નારક જીવાના આયુષ્યનું પરિમાણુ डेंटलु छे ते अट वामां आवे छे - “नेरइयाणं भेते ! त्याहि
शब्दार्थ - (नेरइयाणं भंते! केवइयं कालं ठिई पण्णत्ता ?) डे लहांत ! નારક જીવાની સ્થિતિ કેટલા કાલની કહેવામાં આવી છે ?
उत्तर- (गोयमा ! जहन्नेणं दसवास सहरसाई उक्कोसेणं तेत्तीसं सागरोवमाई) हे गौतम! नार: भवानी स्थिति धन्यथी इस उत्तर वर्षांनी अने
For Private And Personal Use Only