________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१
re-
-
-
-
अनुयोगद्वारसूत्रे किं पयोयणं?, एएहिं ववहारिएहि अद्धापलिओवमसागरोवमहिं नत्थि किंचिप्पओयणं, केवलं पण्णवण्णा पण्णविज्जइ। से तं बावहारिए अद्धापलिओवमे । से किं तं सुहुमे अद्धापलिओवमे ?, सुहुमे अद्धापलिओवमे-से जहाणामए पल्ले सिया-जोयणं आयामविक्खंभेणं, जोयणं उठें उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं। से णं पल्ले एगाहिय बेयाहिय तेयाहिय जाव भरिए वालग्गकोडीणं। तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ । ते णं वालग्गखंडा दिट्ठी ओगाहणाओ असं. खेज जइभागमेत्ता, सुहुमस्स पणगजीवस्त सरीरोगाहणाओ असंखेज्जगुणा, ते णं वालग्गखंडा-नो अग्गी डहेज्जा, जाव णो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेज्जा। तओणं वाससए वाससए एगमेगं वालग्गखंडं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्टिए भवइ, से तं सुहुमे अद्धापलिओवमे। एएसिं पल्लाणं कोडाकोडी भवेज्ज दसगुणिया। तं सुहुमस्त अद्धासागरोवमस्त एगस्त भवे परिमाण॥१॥ एएहिं सुहुमेहिं अद्धापलिओवमसागरावमेहिं किं पओयणं ? एएहिं सुहुमहिं अद्धापलिओवमसागरोवमेहिं नेग्इयतिरिक्खजोणियमणुस्सदेवाणं आउयं माविज्जइ॥सू० २०५॥
छाया-अथ किं तत् अद्धापल्योपमम् ? अदापल्योपम-द्विविधम् पाप, तद्यथा-मूक्ष्मं च व्यावहारिकं च । तत्र खलु यत् तत् मूक्ष्म तत् स्थाप्यम् । तत्र खलु यत् तद् व्यावहारिकं तद् यथानामकं पल्यं स्यात-योजनम् आयामविष्कम्भेग,
For Private And Personal Use Only