SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १७९ दशनामनिरूपणम् ___ छाया-अथ किं तत् दशनाम ? दशनाम दशविधं प्रज्ञप्तम् , तद्यथा-गौणम् , न गौणम् आदानपदेन प्रतिपक्षपदेन प्रधानतया अनादिकसिद्धान्तेन नाम्ना अवयवेन संयोगेन प्रमाणेन । अथ किं तत् गौणम् गौणम्-क्षमते इति क्षमणः, तपतीति तपनः, ज्वलतीति ज्वलनः, पवते इति पश्नः। तदेतद् गौणम् । अथ किं तत् नो गौणम् ? नो गौणम्-अकुन्तः शकुन्तः अमुद्गः समुद्गः अमुद्रः समुद्रः अलालं पलालं अकुलिका सकुलिका नो पलं अश्नाति इति पलाशः, अमा. सृवाहकः मातृवाहकः, अबीजवापकः बीजवापकः, नो इन्द्रगोपका इन्द्रगोपकः । तदेतत् नो गौणम् । अथ किं तत् आदानपदेन ? आदानपदेन-आवन्ती चतुरङ्गीयं असंस्कृतं याथातथ्यम् आर्द्रकीयं यज्ञीयम् , पुरुषीयम् , इषुकारीयम् , एडकीयम् , वीर्य धर्मः मार्गः समवसरणं यमतीतम् । तदेतत् आदानपदेन ॥ १७॥ टोका-'से कि तं' इत्यादि अथ किं तदशनाम ? इति प्रश्नः । उत्तरयति-दशनाम-दशविधं नाम दशनाम, तद्धि दशविधं प्रज्ञप्तम् । दशविधत्वमेवाह-तद्यथा-'गौणं न गौणम्' इत्यारम्य प्रमाणेनेत्यन्तेन । तत्र दशविधे नाम्नि प्रथमस्य नाम्नः प्ररूपणाय शिष्यः पृच्छतिअथ किं तद् गौणम् ? इति। उत्तरयति-गौणम्-गुणैर्निष्पन्न-यथार्थमित्यर्थः अब सूत्रकार दशनाम का निरूपण करते हैं"से किं तं दसनामे ?" इत्यादि। शब्दार्थ-(से किं तं दसनामे ) हे भदन्त ! वह दशनाम क्या है? उत्तर-(दसनामे-दसविहे पण्णत्ते) दश विधरूप नाम दश प्रकार का कहा है । (तं जहा) उसके वे दश प्रकार ये हैं (गोण्णे नोगोण्णे) गौण नाम नोगौण नाम (आयाण पएणं) आदान पद निष्पन्न नाम (पडिवक्खपएणं) प्रतिपक्ष पदनिष्पन्न नाम (पहाणयाए) प्रधानतापद निष्पन्न नाम, (अणाइसिद्धतेणं नामेणं) अनादि सिद्धांत निष्पन्न माम, (अवयवेणं) अवयवय से निष्पन्न नाम (संजोगेणं) संयोग से હવે સૂત્રકાર દશનામનું નિરૂપણ કરે છે– “से कि तं दसनामे" त्याशहाथ-(से किंतं दसनामे) 3 महन्त ! मा शनाम शुछ ? उत्तर-(दसनामे-दसविहे पण्णत्ते) शिविध नाम शविध उपाय छे. (तंजहा) तना ते ४२ प्रा। मा प्रमाणे छ. (गोण्णे नोगोण्णे) गीरनाम नागौनाम (आयाणपएणं) माहान५: निष्पन्न नाम (पडिवक्खपएणं) प्रति. पक्ष ५६ निपन्न नाम (पहाणयाए) प्रधानता ५४ विपन्न नाम (अणाइ. सिद्धतेणं नामेणं) मना सिद्धान्त नि५- नाम, (अवयवेणं) अवयवथी For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy