________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्री वीतरागाय नमः ॥
श्री जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासीलाल व्रतिविरचितया अनुयोगचन्द्रिकाख्यया व्याख्यया समलङ्कृतम्
श्री अनुयोगद्वारसूत्रम्
( द्वितीयो भागः )
अथ षष्ठं बीभत्सरसं सलक्षणं निरूपयति
मूलम् - असुइकुणिमदुद्दसणसंजोगब्भासगंधनिष्फण्णो । निsaहिंसाक्खो रसो होइ बीभच्छो ॥ १ ॥ बीभच्छो रसो जहा - असुइमलभरियनिज्झरसभाव दुग्गंधि सङ्घकालंपि । घण्णा उ सरीरकलिं बहुमलकसं विमुंचति ॥२॥ सू० १७५॥
छाया - अशुचि कुणपदुर्दर्शनसंयोगाभ्यासगन्धनिष्पन्नः । निर्वेदाविहिंसालक्षणः रसो भवति बीभत्सः॥ १ ॥ बीभत्सो रसो यथा - अशुचिमलभृतनिर्झर स्वभावदुर्गन्धि सर्वकालमपि । धन्यास्तु शरीरकलिं बहुमलकलुषं विमुञ्चन्ति ॥ २ ॥ सू० १७५।। टीका- 'असुर' इत्यादि
अश्शुचिकूण पदुर्दर्शन संयोगाभ्यास गन्धनिष्पन्नः, तत्र - अशुचिः = मूत्रपुरीषादिकम्, कुणपः = शवः, अपरमपि यद् दुर्दर्शनं गळलालादिकरालं शरीरादि एतेषां अब सूत्रकार छठे बीभत्सरसर का लक्षण निर्देश पुरस्स कथन करते हैं- "असुर कुणिम" इत्यादि ।
शब्दार्थ - (असुरकुणिमदुषं सणसं जोगभास गंध निष्फण्णो, निब्वेasaहिंसा लक्खणो रसो होइ यीभच्छो) - यह बीभत्स रस मूत्र, पुरीष आदि अशुचिपदार्थों के, कुणप-शव के, तथा बहती हुई लार आदि से घृणित - शरीर आदि को बार २ देखने रूप अभ्यास से तथा उनकी गंध
હવે સૂત્રકાર છઠ્ઠા ખીભત્સરસના લક્ષણુનું' કથન કરે છે—
"
असुइ कुणिम" इत्याहि
शुम्हार्थं-(असुइकुणिमदुदंसणसं जोगब्भावगंध निष्फण्णो, निव्वेयऽविहिंसालraणो रसो होइ बीमच्छो) मा मीलत्स ૨૪ મૂત્ર, પુરીષ વગેરે અશુચિ પદાર્થો, કુશુપ-શવ, તેમજ વહેતી લાળ વગેરેથી ધૃણિત શરીર વગેરેને વારવાર જોવાથી તેમજ તેમની દુર્ગધથી ઉત્પન્ન થાય છે. આ રસનું લક્ષણુ
अ० १
For Private And Personal Use Only