________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
अनुयोगद्वारसूत्र हंतावीइवएज्जा। सेणं तत्थ उदउल्ले सिया? नो इणठे समढे,णो खलु तत्थ सत्थं कमइ। से णं भंते ! गंगाए महाणईए पडिसोयं हवमागच्छेज्जा?, हंता हा मागच्छेज्जा। से णं तत्थ विणि. घायमावज्जेज्जा?, नो इगट्टे समढे, णो खलु तत्थ सत्थं कमइ। से गं भंते! उदगावत्तं वा उदगबिंदुं वा ओगाहेज्जा? हंता
ओगाहेज्जा। से णं तत्थ कुच्छेज्जा वा? परियावजेज्जा वा?, णो इणढे समढे, नो खल्लु तत्थ सत्थं कमइ॥ सत्थेणं सुतिक्खेण वि, छित्तुं भेत्तुं च जो किर न सको। तं परमाणुं सिद्धा, वयंति आहं पमाणाण॥१॥सू०१९४॥
छाया-अथ किं तत् उत्सेधाङ्गुलम् ? उत्सेघाङ्गुलम्-अनेकविधं प्रज्ञप्तम् , तद्यथा-परमाणुः त्रसरेणुः रथरेणुः अग्रजं च वालस्य । लिक्षा यूका च यवः अष्ठगुणवर्धिता क्रमशः। अथ कोऽसौ परमाणु ?, परमाणुः-द्विविधः प्रज्ञप्तः, तद्ययासूक्ष्मश्च व्यावहारिकश्च । तत्र खलु यः स सूक्ष्मः स स्थाप्यः । तत्र खलु यः स व्यावहारिकः स खलु अनन्तानन्तानां मूक्ष्मपुद्गलानां समुदयसमितिसमागमेन व्यावहारिकः परमाणुपुद्गलो निष्पद्यते । स खलु भदन्त ! असिधारां वा क्षुरधारां वा अवगाहते ?, हन्त गाहते । स खलु तत्र छियेत वा भिद्येत वा?, नो अय. मर्थः समर्थः, नो खलु तत्र शस्त्रं कामति । स खलु भदन्त ! अग्निकायस्य मध्यमध्येन व्यतिव्रजेत् ? हन्त ! व्यतिव्रजेत् । स खलु भदन्त ! तत्र दह्येत ! नो अय मर्थः समर्थः । नो खलु तत्र शस्त्रं क्रामति। स खलु भदन्त! पुष्कलसंवर्तकस्य महामेघस्य मध्यमध्येन व्यतिव्रजेत् ? हन्त व्यतिव्रजेत् । स खलु तत्र उदकाः स्यात् ? नो अयमर्थः समर्थः। नो खलु तत्र शस्त्रं क्रामति । स खलु भदन्त ! गङ्गाया महानद्याः प्रतिस्रोतो हव्यमागच्छेत् ? हन्त ! हव्यमागच्छेत् । स खलु तत्र विनिघातपापयेत ? नायमर्थः समर्थः नो खलु तत्र शस्त्रं कामति । स खलु भदन्त ! उदाकावर्त वा उदकविन्दु वा अवगाहेत? हन्त ! अवगाहेत । स खलु तत्र कुथ्येद् वा ? पर्यापद्येत वा ? नो अयमर्थः समर्थः । नो खलु तत्र शस्त्र क्रामति । शस्त्रेण सुतीक्ष्णेनापि छेत्तुं भेत्तुं च यः किल न शक्यः । तं परमाणु सिद्धा वदन्ति, आदि प्रमाणानाम् ।।सू० १९४॥
For Private And Personal Use Only