________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १९० अवमानगणिमप्रमाणं च निरूपणम् ९९
अथावमानप्रमाणं गणिमप्रमाणं चाहमूलम्-से किं तं ओमाणे?, ओमाणे-जपणं ओमिणिजइ, तं जहा-हत्थेण वा दंडेण वा धणुकेण वा जुगेण वा नालियाए वा अक्खैणवामुसलेण वा दंडधणुजुगनालियाय अक्खमुसलं च चङहत्था दललालियं च रज्जु, वियाण ओमाणसण्णाए॥१॥वत्थुमि हत्थमेजं, खित्ते दंडं धणुं च पत्थंमि। खायं च नालियाए वियाण
ओमाणसण्णाए॥२॥ एएणं अवमाणपमाणेणं किं पओयणं? एएणं अवमाणपमाणेणं खायचियरइयकर कचियकडपडभित्तिपरिक्खेवसंसियाणं दवाणं अवमाणपमाणनिठयत्तिलक्खणं भवइ ।सेतं अवमाणे । सेकि तं गणिमे? गणिमे-जपणंगणिज्जइ, तं जहा-एगो, दस, सयं, सहस्तं, दस सहस्साई सयसहस्सं, दससयसहस्लाइं कोडी। एएणं गणिमप्यमाणेणं किं पओयणं?, एएणं गणिप्यमाणेणं भित्तगभित्तिभत्तवेषणआयव्वयसंसियाणं दवाणंगणियप्पमाणनिवित्तिलक्खणंभवहा सेतं गणिमोसू.१९०॥
छाया --अथ किं तत् अवमानम् ? अवमान-यत् खलु अश्मीयते, तद्यथाहस्तेन या दण्डेन वा धनुष्केण वा युगेन वा नालिकया वा अक्षेण वा मुसलेन वा। दण्डधनुयुगनालिकाश्च अक्षमुसलं च चतुर्हस्तम् । दशनालिकां च रज्जु विजानीहि अवमानसंज्ञायाम् । वास्तौ हस्तं मेयं क्षेत्रे दण्डं धनुश्च पथि । खातं च नालिकया विजानीहि अमानसंज्ञायाम् । एतेन अवमान प्रमाणेन किं प्रयोजनम् ?, एतेन अवमानप्रमाणेन खातचितरचितककचितकटपटभित्तिपरिक्षेपसंश्रितानां द्रव्याणा अवमानप्रमाणनितिलक्षणं भवति । तदेतत् अवमानम् । अथ किं तत् गणिमम् ! गणिमं यत् खलु गण्यते, तद्यथा-एको, दश, शतं, सहस्रं, दशसहस्राणि शतसहस्रहम् , दशशतसहस्राणि कोटिः । एतेन मणिमयमाणेन किं प्रयोजनम् । एतेन गणि. मममाणेन भृतकभृतिभक्तवेतनायव्ययसंश्रितानां द्रव्याणां गणिमप्रमाणनिति. लक्षणं भवति । तदेतद् गणिमम् ।।५० १९०॥
TER:
For Private And Personal Use Only