________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे
कटेन धान्यमानममाणेन किं प्रयोजनम् ? एतेन धान्यमानप्रमाणेन मुक्तोल्यादिषु निक्षिप्तानां धान्यानां या मानप्रमाणनिरृतिइयत्तालक्षणस्य मानप्रमाणस्य निरृत्तिः- निष्पत्तिस्तस्यालक्षणं - परिज्ञानं भवति । तंत्र - मुक्तोली-अब उपरि च सङ्कीर्णा .मध्ये वीद्विशाला कोष्ठिका 'कोठी' इति लोकमसिद्धा बोध्या । मुखं शकटीपरि स्थापयमानो धान्याधारविशेषः । इदुरम् - केशशणकादिनिर्मितो धान्याधारविशेषः 'गुणती' इति भाषा प्रसिद्धः | अलिन्दम् = धान्याधारविशेषः, अपचारि=
उत्तर- (एएणं घण्णमाणपत्राणं मुत्तोली, मुख, इदुर, अलिंद ओचार संसियाणं वण्णाणं घण्णमाणप्यमाणनिव्त्रित्तिलक्खणं भवइसेतं घण्णमाणपमाणे ) इस धान्यमान प्रमाण से धान्य के माणरूप प्रमाण से - मुक्तोली, मुख' इदुर, अलिंद तथा अपचारि इनमें रखे हुए धान्य के प्रमाण का परिज्ञान होता है । मुक्तोली नाम कोठी का है । यह नीचे और ऊपर में कुछ सकरी होती है - तथा बीच में नीचे ऊपर की अपेक्षा विस्तृत रहा करती है। ग्रामों में ऐसी कोठियां मिट्टी की बनी हुई होती हैं । इनमें धान्य भरा जाता है । मुख नाम फटका हैजिसमें अनाज भर कर लोग बेचने के लिये ले जाते हैं। यह सूत या सन का बना हुआ होता है। गाड़ी में यह रखा जाता है इदुर नाम are का है । यह बालों की अथवा सुत या सूतली की बनी हुई होती है । लोग इसे अपनी पीठ पर रख कर इसमें अनाज भर कर लाते हैं ।
(एएणं घण्णमाणपमाणेणं किं पश्रयणं) शिष्य प्रश्न उरे छे ! हे लढत ! આ ધાન્યમાન પ્રમાણુથી કયું પ્રયાજન સિદ્ધ થાય છે ?
उत्तर- एएणं घण्णमाणापमाणेणं मुत्तोली, मुख इदुर अलिंद ओचार सियाणं घण्णाणं घण्णमाणाप्यमाणनिव्वित्तिलक्खणं भवइ-से त घण्णमाण. पमाणे) या धान्यमान प्रभाणुधी- धान्यना भाष ३५ प्रभालुधी - भुतोसी, મુખ, ઈંદુર, અલિ, તેમજ અપચારિમાં મુકેલ ધાન્યના પ્રમાણનું પરિજ્ઞાન થાય છે. મુકતાન્ની એટલે કે કાઠી આ નીચે અને ઉપરના ભાગમાં થાડી સાંકડી હાય છે. તેમજ વચ્ચે નીચે અને ઉપરની અપેક્ષાએ પહાળી હાય છે. ગામામાં એવી કાઢીએ માર્ટીની થાય છે આમાં ધાન્ય ભરવામાં આવે છે મુખ એ ફટ્ટનુ નામ છે જેમાં અનાજ ભરીને લેકે વેંચવા માટે લઈ જાય છે. આ સુતર અથવા શણુ વર્ડ નિર્મિત થયેલ હાય છે આ ગાડીમાં મૂકવામાં આવે છે. ઇદુર નામ ગુણુનુ છે તે વાળની અથવા સૂતર અથવા સૂતળીની બનેલી ડેાય છે. અનાજ ભરેલી ગુણુને લેાકેા પીઠ પર મૂકીને
For Private And Personal Use Only