________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र शब्दः तेषामेव शत्रुपिशाचादीनां शब्दः, अन्धकारः-निविडतमः, एतेषां द्वन्द्वः, मसामयोत्पादका ये रूपशब्दान्धकाराः-तेषां चिन्ता-तत्स्वरूपपर्यालो. जनरूपा स्मृतिः, कथा-स्वरूपप्रकथनं च, उपलक्षणत्वाद दर्शनमपि बोध्यम् , ततः समुत्पन्नः संजातः, तथा-संमोहसंभ्रमविषादमरणलिङ्गः-संमोहः विवेकराहित्यम्, समा-याकुलता, विषादः ममाऽत्रपदेशे समागमनमशोभनमित्येवं शोका, मरणं भयोद्विग्नस्य गंजसुकुमालहन्तुः सोमिलब्राह्मणस्येव झटिति प्राणोत्क्रमणम्, वाशि निमावि चिह्नानि यस्य स तथाभूतो रौद्रो रसो भवति । नन्वयं भयजन
मादि स्मरणकथनदर्शनसमुत्पन्नः सम्मोहादिलक्षणो भयानक एव भवति, परमस्य रौद्ररसत्वमभिहितम् ? इति चेदाह-यद्यप्रयं भवत्कथनानुसारेण भयानक जनक रूप, शब्द और अंधकार की स्वरूपपर्यालोचनारूप स्मृति से स्वाप कथनरूप कथा से' दर्शन से उत्पन्न हुआ (संमोहसंभमविसा
मरणलिंगो) तथा विवेकरहितपना रूप समोह व्याकुलतारूप संभ्रम शाक र विषाद और प्राणविसर्जन रूप मरण इन-लिङ्गों चिह्नों वाला
सदी रसी) रौद्र रस होता है । तात्पर्य कहने का यह है कि यह रौद्र रस भयानक रूपादिकों के स्मरण आदि से उत्पन्न होता है और समी विहीं से जाना जाता है मेरा इस प्रदेश में समागमन
है, इस प्रकार से शोक करने का नाम विषाद है । गज सुकुमाल'को मारने वाले सोमिल ब्राह्मण की तरह भयोद्विग्न व्यक्ति हैजा जल्दी से प्राणों का उत्क्रमण है वह मरण है।
शंका-भयजनक रूपादिकों के स्मरण से,कथन से एवं दर्शन से,શબ્દ અને અધિકારની સ્વરૂપ પર્યાલચના રૂપ સ્મૃતિથી, સ્વરૂપ કથન રૂપ
RE: नयी उत्पन्न थये (संमोहसंभमविसायमरणलिंगो) तर વિરાહિમ-રૂપ સમોહ, વ્યાકુલતા રૂપ સંભ્રમ, શેકરૂપ વિષાદ અને
नि ३५ भ२५ मा विही युक्त (रोदो रसो) शैद्र २स हाय . તાપસ આ પ્રમાણે છે કે આ રૌદ્ર રસ ભત્પાદક રૂપ વગેરેના સ્મરણથી ઉજન થાય છે. આ સંમોહન ચિહ્નોથી જાણવામાં આવે છે મારું આ પ્રદેશમાં સમાગમન ઉચિત નથી, આ પ્રમાણે ચિંતા કરવી તે વિષાદ છે. ગજસુકમાલને મારનાર સંમિલ બ્રાહ્મણની જેમ ભદ્વિગ્ન વ્યક્તિના પ્રાણને જે જલદી ઉત્ક્રમણ છે, તે મરણ છે.
શંકા- ત્પાદક રૂપાદિકને સ્મરણથી, કથનથી અને દર્શનથી ઉત્પન્ન
For Private and Personal Use Only