________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १६७ गीते हेयोपादेयनिरूपणम् ८०९ समं चेव, सम्वत्थ विसमं च जं। तिणि वित्तपयाराई, चउत्थं नोवलब्भइ ॥६॥ सकया पायया चेव, दुहा भणिईओ आहिया। सरमंडलंमि गिजंते, पसत्था इसिभासिया॥७॥ केसी गायइ महुरं केसी गायइ खरं च रुक्खं च । केसी गायइ चउरं, केसी य विलंबियं दुतं केसी?॥८॥ विस्तरं पुण केरिसी-सामा गायब महुरं, काली गायइ खरं च रुक्खं च । गोरी गायइ चउरं, काणाविलम्ब दुतं च अंधा ॥९॥ विस्सरं पुण पिंगला, तंतिसमं तालसमं, पायसमं लयसमं गहसमं च। नीससिऊससियसमं, संचारसमं सरा सत्त ॥१०॥ सत्तसरा तओ गामा मुच्छणा एकवीसई। ताणा एगूणपण्णासं, सम्मत्तं सरमंडलं ॥११॥ से तं सत्तनामे सू०१६७॥
छाया- षडदोषान् अष्टगुणान् त्रीणि च वृत्तानि द्वेच भणिती । ज्ञास्यति स गास्यति सुशिक्षितो रङ्गमध्ये॥१॥ भीतं द्रुतं ह्रस्वं गायन् मा च गाय उत्तालम् । काकस्वरमनुनासं च भवन्ति. गेयस्य षड्दोषाः॥२॥ पूर्ण रक्तं च अलंकृतं च व्यक्तं तथा अविघुष्टम् । मधुरं समं मुललितम् अष्टगुणा भवन्ति गेयस्य ॥३॥ उरः कण्ठशिरः प्रशस्तं च गीयते मृदुक-रिभित-पदबद्धम् । समताल प्रत्युत्क्षेपं सप्तस्वरसीभरं गीतम् ॥४॥ निर्दोष सारवच्च, हेतुयुक्तमलंकृतम् । उपनीतं सोपचारंच, मितं मधुरमेव च ॥५॥ समम् अर्धसमं चैव, सर्वत्र विषमं च यत् । त्रयो वृत्तप्रकाराः, चतुर्थः नोपलभ्यते ॥६॥ संस्कृताः प्राकृताश्चैव द्विविधा भणितय आख्याताः । स्वरमण्डले गीयन्ते प्रशस्ता ऋषिभाषिताः॥७॥ कीदृशी गायति मधुरं? कीदृशी गायति खरं च रूक्षं च १ ॥ कीदृशी गायति चतुरं ?कीदृशी च विलम्बित द्रुत कीदृशी? ॥८॥ विस्वरं पुनः कीदृशी ? श्यामा गायति मधुरं काली गायति खरं च रूक्षं च । गौरी गायति चतुरं काणा विलम्ब द्रुतं च अन्धा ॥९॥ विस्वरं पुनः पिङ्गला । तन्त्रीसमं तालसमं पादसमं लयसमं ग्रहसमं च । निःश्वसितोच्छवसितसमं संचारसमं स्वराः सप्त॥१०॥सप्तस्वराः त्रयो ग्रामा मूर्च्छनाः एकविंशति। ताना: एकोनपञ्चाशत्, समाप्तं स्वरमण्डम् ॥११॥ तदेतत् सप्तनाम ।। सू०१६७॥
अ० १०२
For Private and Personal Use Only