SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - ६४ अनुयोगद्वारसूत्रे सम्प्रति नमावश्यकस्य स्वरूपं प्रतिपादयितुं सूत्रकार आह मूलम्-से कि तं नामावस्सये ?, नामावस्मयं जस्स णं जीवस्स वो अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदु. भयाणं वा, आवस्सएत्ति नामं कजइ, से तं नोमावस्सयं ॥सू०१०॥ छाया-अथ किं तद् नामावश्यकम् ? नामावश्यकं-यस्य खलु जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा, तदुभयस्य वा, तदुभयेषां वा आवश्यकमिति नाम क्रियते, तदेतन्नामावश्यकम् ॥ सू० १०॥ टीका-शिष्यः पृच्छति-से किं तं नामावःसय' इति । अथ किं तन्नामावश्यकम् ? उत्तरयति-नामावश्यकम्-एवं भवति यस्य खलु जीवस्य वा अजीवस्य वा. जीवानां वा अजीवानां वा, तदुभयस्य वा जीवाजीवोभयस्य वा, तदुभयेषां वा-जीवाजीवोभयेषां वा आवश्यकमिति नाम क्रियते तदेतन्नामाव अब कार नाम आवश्यक का क्या स्वरूप हैं इसे प्रतिपादन करने के लिये सूत्र कथन करते हैं-"से किं तं नामावरसयं" इत्यादि । ॥ सूत्र १०॥ शब्दार्थ--शिष्य पूछता है कि हे भदंत । (से किं तं नामावस्सयं) पूर्व प्रक्रान्त नाम आवश्यक का क्या स्वरूप है ? उत्तर--(नामावस्सयं) नाम आवशयक का स्वरूप इस प्रकार से है-(जस्स णं जीवस्स वा अजीक्स्स वा जीवाणं वा अजीवाणं वा) जिस किसी जीर का अथवा अजीव का, या अनेकजीवों का या अनेक अजीवों का (तदुभयरस वा तदुभयाणं वा) अथवा जीवअजीब दोनों का, या जीवाजीवों का (आवस्सएत्ति नोमं कज्जइ] आवश्यक ऐसा जो नाम रख लिया जाता है (से तं नामावस्सयं) वह नाम आवशयक है । नाम હવે સૂત્રકાર નામ આવશ્યકનું સ્વરૂપ કેવું હોય છે, એ વાતનું પ્રતિપાદન ४२वाने भाट नायना सूत्रनु ४थन रे छ-"से किं तं नामावस्सय" त्याह __हाथ-शिष्य गुरुने मेवो प्रश्न पूछे छे 3-(से किं तं नामावस्सय १) डे ભગવન | પૂર્વોક્ત નામ આવશ્યકનું સ્વરૂપ કેવું છે? उत्तर-(नामावस्सय) नाम मावश्य४नु 41 st२नु २१३५ -(जस्स णं जीवास बा अजीवस्स बा, जीवाणं वा अजीवाणं वा) २ । ७१नु मथवा मनु, मया भने ७वानुमने मवानु, (तदुभयरस वा तदुभयाणं वा) અથવા જીવ અજીવ બન્નેનું અથવા જીનું અને અજીનું (છો અને અવે भन्ने) (आवस्सएत्ति नामं कज्जइ) "मा१श्य" मेरे नामपामा यावे छ. (से तं नामावःसयं) तेने 'नाम मा१श्य' ४९ छे. नाम माश्यमा नाम For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy