SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३६ -- अनुयोगद्वारसूत्र गजियं विज्जू णिग्घाया जूवया जक्खादित्ता धूमिया महिया रयुग्घाया चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा पडिचंदा पडिसूरा इंदधणू उदगमच्छा कविहसिया अमोहावासा वासधरा गामा णगरा घरा पत्वया पायाला भवणा निरया रयणप्पहा सक्करप्पहा वालुयप्पहा पंकप्पहा धूमप्पहा तमप्पहा तमतमप्पहा सोहम्मे जाव अच्चुए गेवेज्जे अणुत्तरे ईसिप्पभारा परमाणुपोग्गले दुपएसिए जाव अणंतपएसिए । से तं साइपारिणामए । से किं तं अणाइपारिणाामए ? अणाइपारिणामिए धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिया अभवसिद्धिया। सेतंअणाइपारिणामिए।सेतं पारिणामिए॥सू०१५६॥ __ छाया-अथ कोऽसौ पारिणामिकः? पारिणामिको द्विविधा प्राप्तः, तयथासादिपारिणामिकश्च अनादिपारिणामिकश्च । अथ कोऽसौ सादिपारिणामिका सादिपारिणामिक:-अनेकविधः प्रज्ञप्तः, तद्यथा-जीर्णसुरा जीर्णगुडः जीर्णघृतम् जीर्णतण्डुलाश्चैव । अभ्राणि च अभ्रक्षाः संध्या गन्धर्वनगराणि च ॥१॥ उल्कापाताः, दिगदाहाः, गर्जितं, विद्युत् , निर्घाताः, यूपकाः, यक्षा दीप्तकानि, धूमिका, मिहिका, रजउद्घाताः, चन्द्रोपरागाः, सूर्योपरागाः, चन्द्रपरिवेषाः, सूर्यपरिवेषाः, प्रतिचन्द्राः, प्रतिसूर्याः, इन्द्रधनुः, उदकमत्स्याः , कपिहसितानि, अमोघा, वर्षाणि, वर्षधराः, ग्रामाः, नगराणि, गृहाः, पर्वताः, पातालाः, भवनानि, निरया, रत्नप्रभा, शर्करामभा, वालुकाममा, पङ्कपमा, धूमप्रमा, तमामभा, तमस्तःप्रभा, सौधर्मों, यावत् अच्युतः, अवेयकः, अनुत्तरः, ईषत्माग्भारा, परमाणु पुद्गलो, द्विप्रदेशिको, यावत् अनन्तप्रदेशिकः । सएष सादिपारिणामिकः । अथ कोऽसौ अनादिपारिणामिकः ? अनादिपारिणामिक:-धर्मास्तिकायः अधर्मास्तिकाया, आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायः अद्धासमयः, लोका, अलोकः, भवसिद्धिकाः, अभवसिद्धिका:, सएष अनादि पारिणामिकः । सएष पारिणामिकः ॥ स . १५६ ॥ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy