SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५६ अनुयोगद्वारसूत्र जाव अनंतगुणसुरभिगंधे । एवं दुरभिगंधोऽवि भाणियव्वो एगगुणतित्ते जाव अनंतगुणतिते । एवं कडुयकसाय अंबिल महुरावि भाणियन्त्रा । एगगुणकक्खडे । जाव अनंतगुणकक्खडे एवं मउयगरुयल हुयसीतउसिणणिद्धलुक्खावि भाणियव्वा । से तं पजवणामे ॥ सू. १४७ ॥ छाया - अथ किं तत् पर्यवनाम ? पर्यवनाम अनेकविधं प्रज्ञप्तम्, तद्यथाएक गुणकालकः, द्विगुणकालकः, त्रिगुणकालको यावद दशगुणकालकः संख्ये यगुणकालकः असंख्येयगुणकालकः अनन्तगुणकालकः । एवं नीललोहितहारिद्रशुक्लाअपि भणितव्याः । एकगुणसुरभिगन्धो द्विगुणसुरभिगन्धः त्रिगुणसुरभिगन्धो यावदनन्तगुणसुरभिगन्धः । एवं दुरभिगन्धोऽपि भणितव्यः । एकगुण तिने यावदनन्तगुणतिक्तः । एवं कटुकक पायाम्लमधुरा अपि भणितव्याः । एकगुणकर्कशो यावदनन्तगुणकर्कशः । एवं मृदुकगुरुकल घुकशीतोष्ण स्निग्धरूक्षा अपि भणितव्याः । तदेतत् पर्यवनाम || सू० १४७॥ टीका -- ' से किं तं ' इत्यादि सम्प्रति पर्यवनाम परिज्ञातुं पृच्छति-अथ किं तत् पर्यवनाम ? इति । उत्तरयति - पर्यवनाम - परि-समन्तात् अवन्ति = अपगच्छन्ति न तु द्रव्यवत् सर्वदेवादिष्ठन्ते इति पर्यवाः । अथवा परि=समन्तात् अवनानि = गमनाति = द्रव्यस्यावस्थान्तरप्राप्तिरूपाणीति पर्यवाः = एकगुणकालत्वादयस्तेषां नाम - पर्यवनाम । पर्याय " से किं तं पज्जवणामे " ? इत्यादि । शब्दार्थ - (से किं तं पज्जवणामे) हे भदन्त ! पर्यव नाम क्या है ? उत्तर- (पज्जवणामे अणेगविहे पण्णत्ते) पर्यवनाम अनेक प्रकार का प्रज्ञप्त हुआ है । द्रव्य के जैसी जो सर्वदा नहीं ठहरती हैं किंतु बदलती रहती हैं वे पर्यव हैं । अथवा जो द्रव्य की भिन्न २ अवस्थारूप हों वे पर्यव हैं । ये पर्यव एक गुणकालस्व आदि हैं। इनका नाम पर्यष હવે પવનામની પ્રરૂપણા કરવામાં આવે છે— " से किं तं पज्जवणामे " इत्यादि शब्दार्थ - (से कि त पज्जवणामे ?) हे भगवन् ! पर्यवनाभनुं व३५ ठेवु धु छ ? उत्तर- (पज्जवणामे अणेगविहे पण्णत्ते) पर्यवनाम भने प्रारना उद्य છે. દ્રવ્યની જેમ જેનું અસ્તિત્વ સદા રહેતું નથી, પણ જે મદલાતી જ રહે છે તેનું નામ પર્યોય અથવા વ ચે અથવા તે દ્રવ્યની ભિન્ન ભિન્ન અવ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy