________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ફરસ
अनुयोगद्वारसूत्रे
पुपुवी - एयाए चेत्र एगाइयाए एगुत्तरियाए छ गच्छगयाए सेडीए अन्नमन्नभासो दुरूवूणो । से तं अणाणुपुव्वी से तं भावाणुपुवी । सेतं आणुपुद्दी | आणुपुवीति पयं समत्तं ॥सू. १४२॥
छाया - अथ का सी भावानुपूर्वी ? भावानुपूर्वी त्रिविधा प्रज्ञा, तद्यथापूर्वानुपूर्वी पचानुपूर्वी अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वी-औद for: १, औपशमिकः २, क्षायिकः ३, क्षायोपशमिकः ४, पारिणामिकः५, साभिपातिकः ६ । सैषा पूर्वानुपूर्वी । अब का सा पश्चानुपूर्वी ? पश्चानुपूर्वी सान्निपातिको यावदौदयिकः । सैषा पचानुपूर्वी । अथ का सा अनानुपूर्वी ? अनानुपूर्वी - एत स्यामेत्र एकादिकायाम् एकोत्तरिकायां षड्गच्छगतायां श्रेण्यामन्योन्याभ्यासो रूपनः । सैषा अनानुपूर्वी सेवा भावानुपूर्वी सेवा आनुपूर्वी । आनुपूर्वी ति पदं समाप्तम् ||० १४२ ॥
टीका -' से किं तं ' इत्यादि
अथ का सा भावानुपूर्वी ? इति शिष्यप्रश्नः । उत्तरयति - भावानुपूर्वी - मात्राः = भाव्यन्ते विन्त्यंते पदार्थों यैस्ते भावाः - अन्तःकरणपरिणतिविशेषः । भूयते तेन तेन रूपेणाऽऽत्मना यैस्ते भावाः जीवस्य परिणामविशेषा औदयिकादयः, तेषामानुपूर्वी =भावानुपूर्वी । सा पूर्वानुपूर्व्यादिभेदैस्त्रिविधा प्रज्ञप्ता । तत्र-पूर्वानु अब सूत्रकार भावानुपूर्वी का कथन करते हैं'से किं तं भावाणुपुच्ची ?' इत्यादि
1
शब्दार्थ - (से किं तं भावाणुपुण्वी ?) हे भदन्त । पूर्वप्रक्रान्त भावानुपूर्वी क्या है ?
उत्तर- (भावाणुपुथ्वी) भावानुपूर्वी (तिविहा) तीन प्रकार की (पण्णत्ता) कही गई है। (तं जहा) उसके वे तीन प्रकार ये हैं- (पुव्वाणुपुत्री) १ पूर्वानुपूर्वी (पच्छाणुपुत्री) २ पश्चानुपूर्वी और (अणाणुपुत्री)
For Private and Personal Use Only
1
હવે સૂકાર ભાવાનુપૂર્વીનું નિરૂપણ કરે છે—
" से किं तं भावाणुपुब्बी " छत्याहि
शब्दार्थ - (से किं तं भावाणुपुत्री) हे भगवन् ! पूर्वेति भावानुपूर्वीनु २१३५ देवु छे.
उत्तर- (भावाणुपुत्री तिविहा पण्णत्ता - तंजहा) भावानुपूर्वीनां नीचे प्रभा ત્રપુ પ્રકાર sell 3-(gsarggsaft) (1) yaigya?", (4531ggeat (2) पश्चानुपूर्वी अने (अणाणुपुव्वी) (3) अनानुपूर्वी.