________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुयोगद्वारसूत्र पुच्छा, एगं दबं पडुच्च जहण्णेणं एगं समयं, उक्कोसणं असंखेज्जं कालं। णाणादवाइं पडुच्च पत्थि अंतरं। भाग भाव अप्पाबहुं चेव जहा खेत्ताणुपुबीए तहा भाणियव्वाइं जाव से तं अणुगमे । से तं गमववहाराणं अणोवणिहिया कालाणुपुवी ॥सू०१३४॥ ___ छाया-नैगमव्यवहारयोः आनुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवति ? एक द्रव्यं प्रतीत्य जघन्येन एकं समयम् , उत्कर्षेण द्वौ समयौ। नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् । नैगमव्यवहारयोरनानुपूर्वीद्रव्याणामन्तरं कालतः कियचिरं भवति ? एक द्रव्यं प्रतीत्य जघन्येन द्वौ समगौ उत्कर्षेण असंख्येयं कालम् । नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् । नैगमव्यवहारयोरवक्तव्यकद्रव्याणां पृच्छा। एक द्रव्यं प्रतीत्य जघन्येनैकं समयम् , उत्कर्षणासंख्येयं कालम् । नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् । भागोभावोऽल्पबहुत्वं चैव यथा क्षेत्रानुपूर्या तथा भणित. ध्यानि,यावत्सोऽसावनुगमः। सैषा नैगमव्यवहारानौपनिधिकीकालानुपूर्वी सू.१३४।
टीका-'णेगमववहारःणं' इत्यादि--
नैगमव्यवहारसम्मतानामानुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवति ? इति प्रश्नः । उत्तरयति-एकं द्रव्यं प्रतीत्यानुपूर्वीद्रव्याणामन्तरं कालतो जघन्ये
अब सूत्रकार अन्तरद्वार की प्ररूपणा करते हैं। "णेगमववहारणं" इत्यादि ।
शब्दार्थ-(णेगमववहाराण) नैगमव्यवहारनयसंमत (आणुपुत्वी दव्याणं) समस्त आनुपूर्वीद्रव्यों का (अंतरं) अंतर (कालओ) कालकी अपेक्षा से (किच्चिरं) कितने समयका होता है ?
उत्तर-(एगं दव्वं पडुच्च) एक द्रव्य की अपेक्षा लेकर (जहन्नेणं) आनुपूर्वीद्रव्यों का अंतर-विरहकोल-जघन्य से (एगं समयं) एक समय का
હવે સૂત્રકાર અતરદ્વારની પ્રરૂપણા કરે છે– "णेगमयबहाराण" त्याह
Avni (णेगमववहाराणं) नरामय१९.२ नयसभात (आणुपुठवी व्याणं) समस्त मानुषी द्र०यानु (अंतरं) त२ (वि२७४१) (कालओ) आनी अपेक्षा (कियचिरं) 20 समयनुं य छ ?
उत्तर-(एगं दव्वं पडुच्च) 28 व्या अपेक्षा विया२ ४२वामा मावे a (जहण्णेणं) मानुषी' या 4-4 मत२-अन्य विक्षण-(एगं
For Private and Personal Use Only