________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारस्त्रे भानुपूर्वी, एकपदेशावगादः आनुपूर्वी विमदेशावगाढा अवक्तव्यकम् । अथवा-त्रिप्रदेशावगादश्च एकप्रदेशावगाढश्च आनुपूर्वी च अनानुपूर्वी च, एवं यथा द्रव्यानुपू- संग्रहस्य तथा क्षेत्रानुपूर्व्यामपि भणितव्यं यावत् सैषा संग्रहस्य मनोपदर्शनता। अथ कोऽसौ समवतारः ? समवतार:संग्रहस्य आनुपूर्वी द्रव्याणि कुत्र समवतरन्ति ? किमानुपूर्वी द्रव्येषु समवतरन्ति !, अनानुपूर्वी द्रव्येषु ? अवक्तव्यकद्रव्येषु ? त्रीण्यपि स्वस्थाने समवतरन्ति, सोऽसौ समवतारः। अथ कोऽसावनुगमः ? अनुगमः अष्टविधः प्रज्ञप्तः, तद्यथा-यावत् अल्पबहुत्वं नास्ति । संग्रहस्य आनुपूर्वीद्रव्याणि कि सन्ति न सन्ति ? नियमात् सन्ति । एवं त्रीण्यपि । शेषकद्वाराणि यथा द्रव्यानुपूर्त्या संग्रहस्य तथा क्षेत्रानु. पूयामपि भणितव्यानि यावत् स एषोऽनुगमः। सैषा संग्रहस्य अनौपनिधिकी क्षेत्रानुपूर्वी। सैषा अनौपनिधिकी क्षेत्रानुपूर्वी ।सू० ११९॥
टीका-'से किं तं' इत्यादि। संग्रहनयाभिमत द्रव्यानुपूर्वीवदेव माय इदमपि सूत्रम् । अतो व्याख्यातमायमेव, अस्य व्याख्या चतुर्नवतितमस्त्रादारभ्य सप्तनवतिपर्यन्तमूत्रे विलोकनीया ॥सू० ११९॥ इत्थमनोपनिधिको क्षेत्रानुपूर्वीमभिधाय सम्पत्योपनिधिकी क्षेत्रानुपूर्वीमाह
मूलम्-से किं तं ओवणिहिया खेत्ताणुपुवी? ओवणिहिया खेत्ताणुपुटवी तिविहा पण्णत्ता, तं जहा, पुव्वाणुपुटवी, पच्छाणुपुवी, अणाणुपुवी। से किं तं पुत्वानुपुवी? पुवाणुपुवीअहोलोए तिरियलोए उड्डलोए। से तं पुव्वाणुपुवी। से किं तं
उत्तर-(संगहस्स भंगोवदसणया ) संग्रहनय मान्य भंगोपदर्शनताइस प्रकार से है-(तिपएसोगाढे आणुपुव्वी) त्रिप्रदेशाधगाढ आनु. पूर्वी इत्यादि आगेके समस्त पदों का अर्थ संग्रहनय मान्य द्रव्यानुपूर्वी में कथित भंगसमुत्कीर्तनता आदि के सूत्रों की व्याख्या के अनुसार ही है। इसलिये इनमें पदों की व्यख्या के लिये पिछे ९४ में सूत्र से लेकर ९७ ३ तक के सूत्रों को देखना चाहिये । मू० ११९ ॥
उत्तर-(संगहस्स भंगोवदसणया) सनयमान्य मानतानु સ્વરૂપ આ પ્રકારનું છે –
(तिपएसोगाढे आणुपुत्वो) विदेश मानुषी या पूरित સમસ્ત પદોને અર્થ સંગ્રહનયમાન્ય કવ્યાનુપૂર્વાના પ્રકરણમાં કહેવામાં આવેલ ભંગાસતીનતા આદિના સૂત્રોની વ્યાખ્યા પ્રમાણે જ છે. તેથી તેમાં જે પદે આવે છે તેમની વ્યાખ્યા જાણવા માટે ૪ થી ૭ સુધીના સૂત્રો વાંચી જવાની ભલામણ કરવામાં આવે છે. ૦૧૧
For Private and Personal Use Only