________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र ११८ अल्पबहुत्वद्वारनिरूपणम् ५०१ इत्थं भावद्वारमभिधाय अल्पबहुत्वद्वारं प्ररूपयति
मूलम्-एएसिणं भंते!णेगमववहाराणं आणुपुबीदवाणंअणाणुपुचीदवाणं अवत्तव्वगदवाणं य दवट्ठयाए पएसट्टयाए दवटुपएसटुयाए कयरे कयरहितो अप्पावा बहुगा वा तुल्ला वा विसेसाहिया वा? गोयमा सव्वत्थोवाइंगमववहाराणं अवत्तव्वगदवाइं दवट्टयाए, अणाणुपुबीदवाइं दवट्ठयाए विसेसाहियाई, आणुपुत्वीदवाई दवट्टयाए असंखेज्जगुणाई। पएसट्ठयाए सव्वत्थोवाइं गमववहाराणं आणुपुत्वीदव्वाइं अपएसट्टयाए । अवत्तव्वगदवाइं पएसट्टयाए विसेसाहियाई । आणुपुब्बीदवाई पएसट्टयाए असंखेज्जगुणाई। दवट्ठपएसट्टयाए सम्वत्थोवाई णेगमववहाराणं अवत्तव्वगदवाई दवट्ठयाए । अणाणुपुवीदवाई दव्वट्टयाए अपएसट्टयाए विसेसाहियाई। अवत्तबगदवाई पएसट्टयाए विसेसाहियाइं। आणुपुत्वीदव्वाइं दव्वट्टयाए असंखेजगुणाई ताई चेव पएसट्ठयाए असंखेज्जगुणाई। से तं अणुगमे। से तं गमववहाराणं अणोवणिहिया खेत्ताणुपुत्वी॥सू० ११८॥ ___ छाया-एतेषां खलु भदन्त ! नैगमव्यवहारयोः आनुपूर्वीद्रव्याणाम् अनानुपूर्वीद्रव्याणाम् अवक्तव्यकद्रव्याणां च द्रव्यार्थतया प्रदेशार्यतया कानि केभ्यः अल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा ? । गौतम ! सर्वस्तोकानि नैगमव्यवहारयोः अबक्तव्यकद्रव्याणि द्रव्यार्थतया। अनानुपूर्वीद्रव्याणि व्यार्थतया विशेषाधिकानि । भानुपूर्वी द्रव्याणि द्रव्यार्थतया असंख्येयगुणानि । प्रदेशार्थतया-सर्वस्तोकानि नैगमव्यवहारयोः अनानुपूर्वीद्रव्याणि अप्रदेशार्थतया। अवक्तव्यकद्रव्याणि प्रदेशार्थतया विशेषाधिकानि । आनुपूर्वीद्रव्याणि प्रदेशार्थतया असंख्येयगुणानि । द्रमार्थप्रदेशार्थतया सर्वस्तोकानि नैगमव्यवहारयोः अवक्तव्यक द्रव्याणि द्रव्यार्थतया। अनानपूर्वी-द्रव्याणि द्रव्यार्थतया अपदेशार्थतया
For Private and Personal Use Only