________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र ११२ क्षेत्रप्रमाणद्वारनिरूपणम् ४६५
छाया-नैगमव्यवहारयोः क्षेत्रानुपूर्वीद्रव्याणि कोकस्य किं संख्येयतमभागे भवन्ति ? असंख्येयमागे भवन्ति यावत् सर्वलोके भवन्ति ? । एकं द्रव्यं प्रतीत्य लोकस्य संख्येयतमभागे वा भवति, असंख्येयतमभागे वा भवति, संख्येयेषु भागेषु वा भवति, असंख्येयेषु भागेषु वा भवति, देशोने वा लोके भवति । नाना द्रव्याणि प्रतीत्य नियमात् सर्वलोके भवन्ति। नैगमव्यवहारयोः अनानुपूर्वीद्रव्याणां पृच्छा. बामेकद्रव्यं प्रतीत्य नो संख्येयतमभागे भवति, असंख्येयतमभागे भवति, नो संख्येयेषु भागेषु भवति, नो सर्वलो के भवति । नाना द्रव्याणि प्रतीत्य नियमात् सर्वलोके भवन्ति । एवम् अवक्तव्यकद्रव्याण्यपि भणितव्यानि ॥मू० ११२॥
टीका-अथ क्षेत्रद्वार निरूपयितुमाह-'णेगमयवहाराणं' इत्यादि ।
नैगमव्यवहारसम्मतानि क्षेत्रानुपूर्वीद्रव्याणि लोकस्य किं संख्येयतमभागे भव. न्ति ? असंख्येयतमभागे भवन्ति ? यावत् सर्वलोके भवन्ति ? इति प्रश्नः । उत्तरमाहएकं द्रव्यं प्रतीत्य आनुपूर्वी द्रव्यं लोकस्य संख्येयतमभागे वा भवति, असंख्येयतमभागे वा भवति, संख्येयेषु वा मागेषु भवति, असंख्येयेषु वा भागेषु भवति । (गमववहाराणं खेत्ताणुपुव्वी) इत्यादि ।
शब्दार्थ-(णेगमववहाराणं खेत्ताणुपुवी-दव्वाईलोगस्स किं संखिज्जाभागे होज्जा ?)
प्रश्न-नैगमव्यवहारनय संमत क्षेत्रानुपूर्वी द्रव्य क्या लोक के सं ख्यातवें भाग में होते हैं ? (असंखिज्जहभागे होज्जा ?) या असंख्यातवें भागमें रहते हैं ?(जाव सबलोए होज्जा) यावत् समस्त लोकमें होते हैं ? ___उत्सर-(एगं दव्यं पडुच्च लोगस्स संखिज्जाभागे वा होज्जा असं. खेज्जहभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा देसूणे वा लोए होज्जा ) एकद्रव्यकी अपेक्षा लेकर आनुपूर्वीद्रव्य लोक के संख्यातवें भाग में भी रहता है असंख्यातवें ___ “णेगमववहाराण' खेत्ताणुपुवो" त्याह
साय-(गमवहाराणं खेसाणुपुत्वीदव्याई लोगस्स किं संखिज्जा भागे होज्जा) गन् । नेगमव्यवहार नयस भत क्षेत्रानुषी द्रव्या as vयातमा भागमा छ ?" (असंखिज्जइभागे होण्जा ?) सध्या तमा भागमा डाय छ। (जाव सव्वलोए होज्जा ?) समतभडियछे ?
Sत्तर-(एगं दव्व पडुच्च लोगस्स संखिज्जइभागे वा होज्जा, असंखिजइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वो होज्जा, देसणे वा लोए होजा) से द्रव्यनी अपेक्षा विया ३२वाम भाव તે આનુપૂરી દ્રવ્ય લેકના સંખ્યામાં ભાગમાં પણ રહે છે, અસંખ્યાતમાં
अ० ५९
For Private and Personal Use Only