________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगद्वारको गया-मथ कोऽसौ अनुगमः ? अनुगमः षष्टविधः प्रातः, तपथा-'सत्पदप्ररूपणता ट्रम्पप्रमाणं च क्षेत्रं स्पर्शना च । काम भन्तरं भागो भावः, अल्पबहुस्वं नास्ति ॥१॥' संग्रहस्य भानुपूर्वीद्रव्याणि किं सन्ति न सन्ति ? नियमाव सन्ति। एवं द्वे अपि ॥१॥ संग्रहस्य आनुपूर्वीद्रव्याणि किं संख्येयानि असंख्येयानि अनन्तानि ? नो संगयेयानि नो असंख्येयानि नो अनन्तानि । नियमात् एको राशिः। एवं द्वे अपि ॥२॥ संग्रहस्य भानुपूर्वीद्रव्याणि लोकस्य कतिभागे भवन्ति ? कि संख्येयतमभागे भवन्ति ? असंख्येयतमभागे भवन्ति ? संख्येयेषु भागेषु भवन्ति ? असंख्येयेषु मागेषु भवन्ति ? सर्वलोके भवन्ति ? नो संख्येयतमभागे, भवन्ति नो असंख्येयतमभागे भवन्ति. नो संख्येयेषु भागेषु भवन्ति, नो असंख्येयेषु भागेषु भवन्ति । नियमात् सर्वलाकं भवन्ति । एवं द्वे अपि ।।३।। संग्रहस्य आतपूर्वीद्रव्याणि लोकस्य कि संख्येयतममागं स्पृशन्ति ? असंख्येयतममागं स्पृ. शन्ति ? संख्येयान् भागान् स्पृशन्ति ? असंख्येयान भागान् स्पृशन्ति ! सर्वलोकं स्पृशन्ति ? नो संख्येयतमभागं स्पृशन्ति यावत् नियमात् सर्वलोकं स्पृशन्ति । एवं द्वे अपि ॥४॥ संग्रहस्य आनुपूर्वी द्रव्याणि कालतः कियच्चिर भवन्ति ? सर्वादा। एवं द्वे अपि ॥५॥ संग्रहस्य आनी द्रव्याणां कालतः किञ्चिरमन्तरं भवति ? नास्ति भन्तरम् । एवं दे भपि ॥६॥ संग्रहस्य आनुपूर्वी द्रव्याणि शेषद्रव्याणां कति. भागे भवन्ति ? कि संख्येयतमभागे भवन्ति ? असंख्येयतमभागे भवन्ति ? संख्येयेषु भागेषु भवन्ति ? भसंख्येयेषु भागेषु भवन्ति ? नो संख्येयतमभागे भवन्ति, नो असंख्येयतमभागे भवन्ति नो संख्येयेषु भागेषु भान्ति, नो असंख्येयेषु भागेषु भवन्ति, नियमात् त्रिभागे भवन्ति । एवं दे अपि॥७संग्रहस्य आनुपूर्वी द्रव्याणि कतरस्मिन् मावे भान्ति नियमाम् सादिपारिणामिके भावे भवन्ति । एवं द्वे अपि ॥८॥ अल्पबहुत्वं नास्ति । स एषोऽनुगमः । सैषाऽनौपनिधिकी द्रव्यानुपूर्वी ॥सू०९६॥
टीका-'से कि तं' इत्यादि
अथ कोऽसौ अनुगमः ?=संग्रहनयसम्मतोऽनुगमः कः? इति प्रश्नः। उत्तरमाह-अनुगमोऽष्टविधः प्रज्ञप्तः । तद्यथा-सत्पदमरूपणता, द्रव्यप्रमाणं क्षेत्रं स्पर्शनाअब सूत्रकार पांचवें भेद अनुगम का निरूपण करते हैं
"से किं तं अणुगमे" इत्यादि ।
शब्दार्थ-(से कि तं अणुगमे ) हे भदन्त ! संग्रहनय संमत अनु. गम का क्या स्वरूप है ?
હવે સૂત્રકાર સંગ્રહ સંમત અનુગામના વરૂપનું નિરૂપણ કરે છે"से किं त अणुगमे" त्याल
शा-(से कि त अणुगमे १) सावन् ! सबनयमान्य अनुगमन ११३५ ४यु छ ?
For Private and Personal Use Only