________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगचन्द्रिका टीका सूत्र ९२ अर्थपदप्ररूपणा निरूपणम्
टीका' से कि तं' इत्यादि
अथ का सा संग्रहनयसम्मता अर्थप्ररूपणता ? इति मनः । उत्तरमाह-संग्रहनमसम्मता अर्थपदमरूपणता तु त्रिपदेशिकः स्कन्ध आनुपूर्वी चतुष्प्र देशिकः कन्ध आनुपूर्वी यावद दशप्रदेशिकः स्कन्ध आनुपूर्वी, संख्येयमदेशिकः स्कन्ध आनुपूर्वी, असंख्येयपदेशिकः स्कन्ध आनुपूर्वी, अनन्तमदेशिकः स्कन्ध आनुपूर्वी, परमाणुपुद्गलः आनुपूर्वी, द्विपदेशिकः स्कन्धः अवक्तव्यकमिति । अत्रेद ं बोध्यम्पूर्वत्र नैगमव्यवहारनयात्रापेक्ष्य 'त्रिपदेशिक आनुपूर्वी - त्रिमदेशिका आनुपू: ' इत्येवमेकत्वेन बहुत्वेन च निर्देशः कृतः । संग्रहनये तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि प्रिदेशिकाः स्कन्धा एकैकानुपूर्वी । अत्र को हेतुः १- त्रिप्रदेशिकाः स्क
त्रिदेशिकत्वसामान्याद् भिन्नाः, अभिन्ना वा ? | यदि भिन्नस्तहिं त्रिप्र देशिकाः स्कन्धाखिप्रदेशिका एत्र न स्युः, द्विमदेशिकादिवत् । अथऽभिभास्तर्हि यावन्तस्त्रिप्रदेशिकाः सन्ति, ते सर्वेप्येक स्वरूपा एवं च सर्वेऽपि त्रिप्रदेशिकाः कन्धा एकैवानुपूर्वी । तथा चतुष्यदेशिकतया सर्वेऽपि चतुष्प्रदेशिकाः स्कन्धा एकैवानुपूर्वी । एवं पञ्चमदेशिकादयः स्कन्धा अपि एका-एका भानुपूर्वी बोध्या । इदं च अविशुद्धसंग्रहनयमतेन बोध्यम् । विशुद्धसंपहनयमतेन तु सर्वेषां त्रिपदेकहला सकते है । यदि त्रिप्रदेशिव रूप सामान्य से वे अभिन्न हैं, तो फ्रेस त्रिप्रदेशिक स्कंध एक स्वरूप ही हैं। इस प्रकार सब भी त्रिप्र देशिक स्कंध एक ही आनुपूर्वी हैं अनेक आनुपूर्वी नहीं। इसी प्रकार चतुष्यदेशिकत्वरूप सामान्य की अपेक्षा समस्त चतुष्प्रदेशिक स्कंध एक ही आनुपूर्वी हैं। इसी प्रकार से पश्च प्रदेशिक आदि स्कंध भी एक एक आनुपूर्वी हैं ऐसा जानना चाहिये । यह कथन अविशुद्ध संग्रहनय के मत से हैं। परन्तु जो विशुद्ध संग्रहनय है उसके मतानुसार तो માન્યતા એવી છે કે જેટલા ત્રિપ્રદેશી સમા છે તેઓ જે પોતાના ત્રિપ્રદેશિકત્વ રૂપ સામાન્યથી ભિન્ન હાય તા તેમને ત્રિપ્રદેશિક કા જ કહી શકાય નહી. જો તેએ ત્રિપ્રદેશિકત્વ રૂપ સામાન્યથી અભિન્ન ચાય, તે તે બધા ત્રિપ્રદેશિક સ્કષા એક રૂપ જ છે. આ રીતે ખધા ત્રિપ્રદેશિક ક એક જ આનુપૂર્વી રૂપ છે-અનેક આનુપૂર્વી રૂપ નથી એજ પ્રમાણે ચતુ પ્રરુશિકત્વ રૂપ સામાન્યની અપેક્ષાએ સમસ્ત ચતુષ્પદેશિક કધ એક જ આનુપૂર્વી રૂપ છે, એજ પ્રમાણે પાંચ આદિ પ્રવેશવાળા કા. પણ એક એક આનુપૂવી રૂપ છે, એમ સમજવુ' આ મન તા અવિશુદ્ધ ગ્રહનયની માન્યતા પ્રકટ કરે છે. પરન્તુ વિશુદ્ધ ગ્રહનયની માન્યતા અનુસાર તા
अ० ५१
For Private and Personal Use Only
४०१