________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र ९० अल्पबहुत्त्वद्वारनिरूपणम् टीका-'एएसिणं' इत्यादि
हे भदन्त ! नैगमव्यवहारसम्मतानामेतेषामानुपूर्वीद्रव्याणामनानुपूर्वी द्रव्यागामवक्तव्यकद्रव्याणां च मध्ये द्रव्यार्थतया द्रव्यमेवाओं द्रव्यार्थस्तस्यमावो द्रव्यार्थता तयश, द्रव्यत्वेनेत्यर्थः, द्रव्यत्वमपेक्ष्य, प्रदेशार्थतया प्रदेशत्वमपेक्ष्य, द्रव्यार्थप्रदेशार्थतया द्रव्यत्वं प्रदेशत्वं चापेक्ष्य कानि केभ्यः अल्पानि विशेषहीनस्वादिना स्तोकानि वा भवन्ति ? बहुकानि=असंख्येयगुणस्वादिनाधिकानि वा भवन्ति ? तुल्यांनि=समसंख्यत्वेन समानि वा, किंचिदाधिक्येन विशेषाधिकानि का भवन्ति ? इति प्रश्नः । उत्तरयति-हे गौतम ! द्रव्यार्थतया द्रव्यार्थत्वमपेक्ष्य नेगमव्यवहारसम्मतानि अवक्तव्यवद्रव्याणि सर्वस्तोकानिधनानुपूर्वीद्रव्येभ्य आनुपूर्वीद्रव्येभ्यश्च अल्पानि । अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतया विशेषाधिकानि= अवक्तपकद्रव्येभ्यः किंचिदधिकानि । विशेषाधिक्यं त्वस्य वस्तुस्थितिस्वभावत् । तदुक्तम्...'एएसिणं भंते ! परमाणुपोग्गलाणं दुपएसियाणं खंधाणं कयरे कयरेहितो बहुया ? गोयमा ! दुप्पएसिएस्तिो खंधेहितो परमाणुपोग्गला बहुया॥ - छाया-एतेषां खलु भदन्त ! परमाणुपुद्गलानां द्विपदेशिकानां स्कन्धानां मध्ये के केभ्यो बहुकाः;३ गौतम ! द्विमदेशिकेभ्यः स्कन्धेश्यः परमाणुपुद्गला बहुका:०३ इति। में- असंख्यात गुणित ही स्थान बनते हैं और उन्हीं स्थानों को लेकर उनमें असंख्यात गुणता आती है। अनंतगुणता नहीं। यह सब विषय अनुगम के भाग नाम के सप्तमहार में कथित "एएसि | भंते!"इत्यादि सूत्रपाठ से जान लेना चाहिये। इस प्रकार द्रव्यार्थता की अपेक्षा लेकर बहुरव का कथन करके अब सूत्रकार प्रदेशत्व की अपेक्षा से आनुपूर्वी आदि દ્રમાં અસંખ્યાત ગણાં જ સ્થાન બને છે, અને એજ સ્થાનની અપેક્ષાએ તેમનામાં (આનુપૂવી દ્રમાં) અસંખ્યાત ગુણિતતા જ સંભવી શકે છેઅનંત ગુણિતા સંભવી શકતી નથી. ૮૮માં સૂત્રમાં અનુગામના ભાગદ્વાર नामना सातभा सेतुं प्रतिभाहन ४२ती मते सारे " एएसिंण" त्यात સૂત્રપાઠ દ્વારા આ વિષયનું વિશેષ વર્ણન કર્યું છે. તે તે સૂત્રમાંથી તે વાંચી લેવું. આ રીતે દ્રવ્યાર્થતાની અપેક્ષાએ આનુપૂવ કર્યો આદિની અ૫બહુતાનું કથન કરીને હવે સૂત્રકાર પ્રદેશત્વની અપેક્ષાએ આનુપૂર્વી આદિ દ્રવ્યના અપડતનું કથન કરે છે
For Private and Personal Use Only