SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र ९० अल्पबहुत्त्वद्वारनिरूपणम् टीका-'एएसिणं' इत्यादि हे भदन्त ! नैगमव्यवहारसम्मतानामेतेषामानुपूर्वीद्रव्याणामनानुपूर्वी द्रव्यागामवक्तव्यकद्रव्याणां च मध्ये द्रव्यार्थतया द्रव्यमेवाओं द्रव्यार्थस्तस्यमावो द्रव्यार्थता तयश, द्रव्यत्वेनेत्यर्थः, द्रव्यत्वमपेक्ष्य, प्रदेशार्थतया प्रदेशत्वमपेक्ष्य, द्रव्यार्थप्रदेशार्थतया द्रव्यत्वं प्रदेशत्वं चापेक्ष्य कानि केभ्यः अल्पानि विशेषहीनस्वादिना स्तोकानि वा भवन्ति ? बहुकानि=असंख्येयगुणस्वादिनाधिकानि वा भवन्ति ? तुल्यांनि=समसंख्यत्वेन समानि वा, किंचिदाधिक्येन विशेषाधिकानि का भवन्ति ? इति प्रश्नः । उत्तरयति-हे गौतम ! द्रव्यार्थतया द्रव्यार्थत्वमपेक्ष्य नेगमव्यवहारसम्मतानि अवक्तव्यवद्रव्याणि सर्वस्तोकानिधनानुपूर्वीद्रव्येभ्य आनुपूर्वीद्रव्येभ्यश्च अल्पानि । अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतया विशेषाधिकानि= अवक्तपकद्रव्येभ्यः किंचिदधिकानि । विशेषाधिक्यं त्वस्य वस्तुस्थितिस्वभावत् । तदुक्तम्...'एएसिणं भंते ! परमाणुपोग्गलाणं दुपएसियाणं खंधाणं कयरे कयरेहितो बहुया ? गोयमा ! दुप्पएसिएस्तिो खंधेहितो परमाणुपोग्गला बहुया॥ - छाया-एतेषां खलु भदन्त ! परमाणुपुद्गलानां द्विपदेशिकानां स्कन्धानां मध्ये के केभ्यो बहुकाः;३ गौतम ! द्विमदेशिकेभ्यः स्कन्धेश्यः परमाणुपुद्गला बहुका:०३ इति। में- असंख्यात गुणित ही स्थान बनते हैं और उन्हीं स्थानों को लेकर उनमें असंख्यात गुणता आती है। अनंतगुणता नहीं। यह सब विषय अनुगम के भाग नाम के सप्तमहार में कथित "एएसि | भंते!"इत्यादि सूत्रपाठ से जान लेना चाहिये। इस प्रकार द्रव्यार्थता की अपेक्षा लेकर बहुरव का कथन करके अब सूत्रकार प्रदेशत्व की अपेक्षा से आनुपूर्वी आदि દ્રમાં અસંખ્યાત ગણાં જ સ્થાન બને છે, અને એજ સ્થાનની અપેક્ષાએ તેમનામાં (આનુપૂવી દ્રમાં) અસંખ્યાત ગુણિતતા જ સંભવી શકે છેઅનંત ગુણિતા સંભવી શકતી નથી. ૮૮માં સૂત્રમાં અનુગામના ભાગદ્વાર नामना सातभा सेतुं प्रतिभाहन ४२ती मते सारे " एएसिंण" त्यात સૂત્રપાઠ દ્વારા આ વિષયનું વિશેષ વર્ણન કર્યું છે. તે તે સૂત્રમાંથી તે વાંચી લેવું. આ રીતે દ્રવ્યાર્થતાની અપેક્ષાએ આનુપૂવ કર્યો આદિની અ૫બહુતાનું કથન કરીને હવે સૂત્રકાર પ્રદેશત્વની અપેક્ષાએ આનુપૂર્વી આદિ દ્રવ્યના અપડતનું કથન કરે છે For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy