________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनुयोगचन्द्रिका टीका सूत्र ८५ स्पर्शनाद्वारनिरूपणम् ३५७.. यतमभाग वा स्पृशति यावत् सर्वलोकं या स्पृशति । नाना द्रव्याणि प्रतीत्य नियमात् सर्वलोकं स्पृशन्ति । नैगमव्यवहारयोरनानुपूर्वी द्रव्याणि लोकस्य किं संख्येयतमभागं स्पृशन्ति । यावत् सर्वलोकं स्पृशन्ति ? एकं द्रव्यं प्रतीत्य नो संख्येपतमभागं स्पृशति, असंख्येयतमभागं स्पृशति, नो संख्येयान् भागान् स्पृशति, नो असंख्येयान् भागान् स्पृशति, नो सर्वलोकं स्पृशति। नाना द्रव्याणि प्रतीत्य नियमात् सर्वलोक स्पृशन्ति । एवम् अवक्तव्यक द्रव्याणि भणितव्यानि ॥२०८५॥ तक के आनुपूर्वी द्रव्यों में से सामान्यतः कोई एक आनुपूर्वी द्रव्यलोक के संख्यातवें भाग की कोई एक लोक के असंख्यातवें भाग की कोई एक संख्यात भागों की कोई एक असंख्यात भागों की और कोई एक सर्व लोक की स्पर्शना करते हैं (णाणा दवाई पडुच्च नियमा सव्वलोगं फुसंति) तथा नना आनुपूर्वी द्रव्य-अनन्त आनुपूर्वी परिणामयुक्त द्रव्य नियम से सर्वलोक की स्पर्शना करते हैं । (णेगमववहाराणं अणाणुव्वी दवाई लोयस्स कि संखेज्जा भागं फुसति, जाव सव्वलोगं फुसति? ) नैगम व्यवहार नय संमत समस्त अनानुपूर्वी द्रव्यों में कोई एक अनानुपूर्वी द्रव्य क्यालोक के संख्यातवें भाग की स्पर्शना करते हैं?
उत्तर- ( एगं दव्वं पडुच्च नो संखिज्जहभागं फुसइ, असंखि उजइ. भागं फुसह नो संखिज्जे भागे फुसह, नो असखिज्जे भागे फुसह, नो सबलोगं फुसह) एक द्रव्य की अपेक्षा लेकर अनानुपूर्वी પૂર્વી દ્રવ્ય લેકના સંખ્યામાં ભાગને સપર્શ કરે છે, કોઈ એક અનુપૂર્વી દ્રવ્ય લેકના અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે, કોઈ એક આનુપૂર્વી દ્રવ્ય લેકના સંખ્યત ભાગોને, કેઈ એક આનુપૂરી દ્રવ્ય લેકના અસંખ્યાત ભાગને અને કેઈ એક આનુપૂર્વી દ્રવ્ય સમસ્ત લેકને સ્પર્શ કરે છે. (णाणा दवाई पहुच्च नियमा सव्वलोग फुसंति ) तथा विविध सानु દ્રવ્ય-અનંત આનુપૂવી પરિણામયુકત દ્રવ્ય નિયમથી સર્વલેટની સ્પર્શના કરે છે.
(णेगमववहाराण आणाणुपुत्वी दवाई लोगस्स कि संखेज्जइभाग फुसंति, जाव सव्वलोग फुसंति ?) नैगम भने ०५४२ नयभत समस्त અનાનુપૂર્વી દ્રવ્યોમાંનું કેઈ એક અનાનુપૂર્વા દ્રવ્ય શું લેકના સખાતમાં ભાગની કે અસંખ્યાતમાં ભાગની, કે સંધ્યાત ભાગેની, કે અસંખ્યાત ભાગેની કે સમસ્ત લેકની સ્પર્શના કરે છે?
6त्तर-(एग दब पडुच्च नो संखिज्जहभागं फुसह, असंखिजा भाग फुसइ, नो संखिज्जे भागे फुसइ, नो असंखिज्जे भागे फुसइ, नो सब्व.
For Private and Personal Use Only