SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुयोगचन्द्रिका टीका सूत्र ७८ भङ्गसमुत्कीर्तनतायाःकारणनिरूपणम् ३२५ द्रव्यं विवक्षते, तेन भङ्गेन वक्ता विवक्षितद्रव्यं वदतु इति हेतो नँगमव्यवहारनयाभ्युसंगमेन सर्वानपि भङ्गान् प्रतिपादयितुं भङ्गसमुत्कीर्तनं कृतमिति। सम्पति मतमुहरन्नाह-सैषा भङ्गसमुत्कीर्तनतेति सू०७॥ अस्याः प्रयोजनं किम् ? इति प्रश्नपूर्वकं कारणं प्रतिपादयितुमाह मूलम्-एयाए णं नेगमववहाराणं भंगसमुकित्तगयाए किं पयोयणं? एयाए णं नेगमववहाराणं भंगसमुक्त्तिणयाए भंगोवदंसणया कीरइ ॥सू०७८॥ ___ छाया-एतया खलु नैगमव्यवहारयो भङ्गसमुत्कीर्तनतया कि प्रयोजनम् ? एतया खलु नैगमम्यवहारयोः भङ्गसमुत्कीर्चनतया भङ्गोपदर्शनता क्रियते ॥मू०७८॥ टोका-शिष्यः पृच्छति-'एयाए णं' इत्यादि-एतया नैगमव्यवहारसम्मतया भासमुत्कीर्तनतया कि प्रयोजनं-फलं किम् ? इति । उत्तरयति-पतया नैगमव्यव उनके बीच में वक्ता जिस किसी भंग से द्रव्य की विवक्षा करना चाहता है, वह उस भंग से विवक्षित द्रव्य को कहे इस कारण नैगम और व्यवहारनय संमत समस्त भी भंगों को कहने के लिये सूत्रकार ने इन भंगो का समुत्कीर्तन किया है। (से तं नेगमववहाराणं भंग समुक्कित्तणया) इस प्रकार यह पूर्व प्रक्रान्त नैगम व्यवहारनय संमत भंग समुत्कीर्तनता है। सू०७७॥ इसका क्या प्रयोजन है इस बात को सूत्रकार स्पष्ट करते हैं "एयाएणं नेगमववहाराणं भगसमुक्कित्तगयाए किं पयोयणं" इत्यादि। शब्दार्थ- हे भदन्त ! नैगम व्यहारनय संमत इस भंग समुत्की मता का क्या प्रयोजन है ? જે કંઈ ભાંગા (વિક૫)ની અપેક્ષાએ દ્રવ્યની વિવક્ષા (પ્રતિપાદન) કરવા માગતા હોય, તે ભાંગાની અપેક્ષાએ વિવક્ષિત દ્રવ્યનું પ્રતિપાદન કરે, તે હિતને ધ્યાનમાં લઈને નૈગમ અને વ્યવહારનય સંમત સમસ્ત ભાગાઓનું કથન કરવાને માટે સૂત્રકારે આ ભાંગાઓનું સમુત્કીર્તન (રચના) કર્યું છે. (से त नेगमयवहाराण भंगसमुकित्तणया) AL ARD नाम भने व्यवहाનય સંમત પૂર્વોકત ભંગ સમુત્કીર્તનતાનું સ્વરૂપ છે. સૂ૦૭૭માં હવે સૂત્રકાર નિગમવ્યવહાર નયસંમત ભંગસમુત્કીર્તનતાનું શું પ્રજન ते ५५ रे छ-"एयाएण नेगमववहाराण भंगसमुक्त्तियाए किं पयायण" त्या શબ્દાર્થ–પ્રશ્ન-હે ભગવાન્ ! ગમવ્યવહાર નયસંમત આ ભંગસમુત્કીતનતાનું શું પ્રજન છે? For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy