________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
.
.
अनुयोगदारसले
.
-
पुनः .
"आगारिंगियकुसलं, जइ सेयं वायसं वए पुज्जा । ... तहवि य से नवि कूडे, विरहम्मि य कारणं पुच्छे" ॥३॥ छाया--आकारेङ्गितकुशलं (शिष्यं) यदि श्वेत वायसं वदेयुः पूज्याः
तथापि च तेषां (वचनं) नापि कूटयेत्, विरहे च कारणं पृच्छे।।३॥ तेषां पूज्यानां वचनं नापि कूटयेत्-असत्यं न कुर्यात्, तथेति कुर्यादित्यर्थः विरहे-विजने एकान्ते इत्यर्थः, कारणं श्वेतवायसकथनप्रयोजनं पृच्छेत् शेष सुगमम्॥
स एष नोआगमतो भावोपक्रमः । स एष भावोपक्रमः। स एष उपक्रमः ॥मू० ७०॥
'गुरुनाइणं' इत्यत्रादिशब्देन सूचितं शास्त्रभावोपक्रमं निरूपयितुमाह
मूलम्-अहवा-उक्कमे छव्विहे पण्णत्ते, तंजहा-आणुपुत्वी१, नाम२, पणामं३ वत्तव्वया४ अत्थाहिगारे५ समोयारे६ ॥सू०७१॥ कहा है 'आगारिंगियकुसलं, इत्यादि आकार और इंगित (अभिप्राय) के जानने में कुशल शिष्य यदि पूज्य गुरुमहाराज काले कौवे को यदि सफेद कौवा भी कह दें, तो भी गुरुजन के वचन को उसे विना किसी तर्क के स्वीकार कर लेना चाहिये । बाद में एकान्त में काले कौवे को सफेद कहने के प्रयोजनका कारण पूछना चाहिये । (से तं नोआगमओ भावोवक्कमे-से तं भावोवक्मे-से तं उवक्कमे) वह यह नोआगमको आश्रित करके भावोपक्रम है । इसतरह आगम और नोआगमको आश्रित करके भावोपक्रम का यहाँ तक स्वरूप वर्णन किया । इस स्वरूप से उपक्रम का स्वरूप ज्ञात हो जाता है ।सत्र७०।
(3) ४थुपए छ है "आगारिंगियकुसलं" त्याह-२ भने तिने જાણવામાં નિપુણ એ શિષ્ય ગુરૂનાં વચનોને તક અથવા દલીલ કર્યા વિના સ્વીકારી લે છે. ધારો કે ગુરૂ કહે કે “કાગડાને વર્ણ ધળો હોય છે, તે તેમના તે કથનને પણ તે શિષ્ય દલીલ કર્યા વિના સ્વીકારી લે છે. ત્યારબાદ એકાન્તમાં તેણે ગુરૂને પૂછવું જોઈએ કે “આપ કાગડાને વર્ણ ધેળે કહે છે તેનું કારણ ११॥ ४॥२ समग."
(से तं नोआगमओ भावोवक्कमे) मा नासामने माश्रित शने भावा५४मनु १३५ सभा (से त भावोवक्कमे) माराम नाम भने ना. આગમ ભાવપક્રમરૂપ ભાવપક્રમના બને ભેદનું નિરૂપણ અહીં સમાપ્ત થાય છે. (से त उवक्कमे) मा शत, 68भना समस्त बेहोर्नु पर्युन मी समास થાય છે. પ૦ ૭૦
For Private and Personal Use Only