________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका. सू० ४८ सचित्तरूपं प्रथममेदनिरूपणम्
तत्र सचितरूपं प्रथमं भेद प्ररूपयितुमाह - मूलम् - से किं तं सचित्ते दव्वखधे ? सचित्त दव्वख धे अणेगविहे पण्णत्ते, तं जहा - हयख धे गयख किंनरखंधे किंपुरिसख घे महोरगखं गंधव्वखधे उसभखंधे । से तं सचित्ते दव्वख घे ॥ सू० ४८ ॥
छाया - अथ कोऽसौ सचित्तो द्रव्यस्कन्धः १ सचित्तो द्रव्यस्कन्धोऽनेकविधः प्रज्ञप्तः, तथा - हयस्कन्धो गजस्कन्धः किन्नर स्कन्ध- किम्पुरुषस्कन्धो महोरगस्कन्धो गन्धर्षस्कन्ध वृषभस्कन्धः । स एष सचित्तो द्रव्यस्कन्धः || सू० २४८ ||
२१.९
J
टीका - शिष्यः पृच्छति - ' से किं तं' इत्यादि । अथ कोऽसौ सचित्तो द्रव्यस्कन्धः ? इति । उत्तरमाह - 'सचित्ते दच्चखंघे' इत्यादि । चित्तं चेतना - संज्ञानमुपयोगोऽववानं मनोविज्ञानमिति पर्याय, चित्तेन सह वर्तते सचित्तः, द्रव्यस्कन्धः अनेकविधः = व्यक्तिभेदात् अनेकप्रकारकः प्रज्ञप्तः, तद्यथा - हयस्कन्धः हय: =अश्वः स एव विशिष्टैक परिणामपरिणतत्वात् स्कन्धो इयस्कन्धः, एवं गजस्कन्धः, किन्नरादयो गन्धर्वान्ताः व्यन्तरविशेषाः । वृषभस्कन्धः -- वृषभःसीखेगा वह भव्यशरीर द्रव्यस्क ध है। अब इन दोनों से व्यतिरिक्त जो द्रव्यस्कंध है वह सचित्त, अचित और मित्र के भेद से ३ तीन प्रकार काहै || सूत्र ४७ ॥ अब सूत्रकार सचित्त रूप प्रथम भेद की प्ररूपणा करते हैं" से किं तं सचित्ते दध्वख धे" इत्यादि । ॥ सूत्र ४८ ॥ शब्दार्थः - (से किं त' सचित्ते दव्वखं धे) हे (प्रारंभ किया हुआ) सचित्त द्रव्यस्कध का क्या स्वरूप है ?
भदन्त ! पूर्वप्रक्रान्त
उत्तरः- (सचित्ते दव्वख धे अणेगविहे पण्णत्ते) सचित्त द्रव्यस्कंध अनेक प्रकार का कहा गया है । ( तजहा) जैसे - ( हयखंधे, गयखंधे किन्नर
बवासां आवे छे तेना नीचे प्रभारी त्रशु से उद्या हे (१) सथित्त, (3) अथित्त ाने (3) मिश्र ॥ सू० ४७ ॥
હવે સુત્રકાર સચિત્ત રૂપ પહેલા ભેદની પ્રરૂપણા કરે છે. "से किं तं सचित्ते दध्वख घे" इत्यिाहि
शब्दार्थ - (से किं तं स चित्ते दवयव घे?)
શિષ્ય ગુરુ મહારાજને એવા પ્રશ્ન પૂછે છે કે હું ભાન્ત ! નાગમ સા શરીર અને ભળ્યશરીર અતિરિક્ત દ્રવ્યન્યના પ્રથમ ભેદરા સચિતવ્યક કેવુ સ્વરૂપ કહ્યું છે.
For Private and Personal Use Only
त्तर- (सचित्त दव्यखध अनहि गते)
अहारना ४ह्यो छ. (तंजहा) नेम ४ (हयख चै, "गुयख घे, किन्नरबंध, किंपुलिस