________________
Shri Mahavir Jain Aradhana Kendra
२०४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे
कौटिल्येन = चाणक्येन निर्मितम् - अर्थशास्त्रम (घोटक मुखम् ) घोट+मुखनामकं शास्त्रम्, शकटभद्रिकाः = एतन्नामकशास्त्राणि, कार्पासिकम् कार्पासिक नामकं शास्त्रम्, नागसूक्ष्मम्, एतन्नामकं शास्त्रम, कनकसप्ततिः कनकप्रतिनामकं शास्त्रम्, वैशिकम्-कामशास्त्रप्रकरणविशेषः, वैशेषिकम-काणाददर्शनम्, बुद्धशासनं - त्रिपिटकरूपम्, कपिलम्सांख्यशास्त्रम्, लोकायतिकं = चार्वाकदर्शनम् - सांख्यशास्त्रग्रन्थविशेषः, माठरं पुराणं व्याकरणं नाटकानि-माठरं = माठरनिर्मितशास्त्रविशेषः, पुराणं व्याकरणं, नाटकानि=
काव्यानि बहुवचनान्तपदात् श्रव्यकाव्यानि च । एतानि पूर्वोक्तानि भारतादीनि लौकिकं नो भागमा भावश्रुतम् । प्रकारान्तरेण तदाह - ' अहवा' इत्यादि । अथवा - द्वासप्ततिकलाः- कलनानि = लौकिकः स्तुस्वरूपपरिज्ञानानि वलाः, द्वासप्तति संख्यकाः कलाः- द्वासप्ततिकलाः, एताश्च समवायाङ्गादिसूत्रेषु प्रोक्ताः, तथा चत्वारो वेद: साङ्गोपाङ्गाः - अङ्गानि - शिक्षाक ल्पव्य । कर णनिरुक्तछन्दोज्यौ तिषरूपाणि काडिल्लयं घोडयमुह ) महाभारत रामायण, भीम सुररचित शास्त्र, चाणक्य रचित अथ शास्त्र. घोट मुखनामकशास्त्र, (सगडभद्दियाओ) शकटभद्रिका नामकशास्त्र (कप्पासियं) कार्पासिक नामकशास्त्र (गाग सहुमं) नाग सूक्ष्म नामक शास्त्र (कणगसत्तरी) कनकसप्तति नामक शास्त्र (वेसियं) कामशास्त्र प्रकरण विशेष ( वेइसेसियं) वैशेषिकशास्त्र, ( बुद्धसासणं) त्रिपिटकरूप बुद्धशास्त्र, (कविलं) सांख्यशास्त्र, (लो गायइयं ) चार्वाक दर्शन (सट्टितंतं) पष्टि तंत्र सांख्यशास्त्र ग्रन्थ विशेष, (माठर) माठरनिर्मितशास्त्र विशेष, (पुणं ) पुराण) (वागरण) व्याकरण ( नाडगाई) दृश्य काव्य और श्राव्य काव्य । ( अहवा ) अथवा (बावत्तरिकलाओ ) ७२ कलाएँ (संगोवंगा चत्तारिवेया) सांगोपांग चारों वेद । ७२ कलाओं का वर्णन समवायाङ्ग आदि सूत्रो में है । शिक्षा, कल्प, नामनुं शीख, (सगडभद्दियाओ) शउट अद्रिअ नामतु शास्त्र, (कप्पासिक) अर्था सिङ्क नाभनु शास्त्र, (णागमुहुम) नागसूक्ष्म नामनु शास्त्र, (वणगसत्तरी) उन सप्तति नामनु शास्त्र, (वेसियं) अमशास्त्रनु प्र२५ विशेष, ( वेइ सेसियं) वैशेषि शा, (बुद्धसासणं) त्रिपिटङ ३५ मौद्धोनु धर्मशास्त्र, (कविल) पिसतु सांय्यदर्शन नामनु शास्त्र, (लोगासुइयं) यार्वा दर्शन, (सद्विर्ततं) षष्टितंत्र सांख्य शास्त्रने। अथविशेष, (माठर) भाहर निर्मित शास्त्र विशेष, (पुराणं) पुराणु (बागरणं) व्या०२५, (नाडगाईं) दृश्य अव्य भने श्राव्याव्य, ( अहवा) अथवा (बावत्तरि कलाओ ७२ उसा, (संगोवगा चत्तारि वेदा) अंग भने उयांगयुक्त यारे वह भा બધાને લોકિકભાવશ્રુત કહે છે. ૭૨ કલાઓનુ વર્ણન સમવાયાંગ આદિત્રામાં કરवामां आव्यु छे. वेहोना छ मग नीचे प्रमाणे हे शिक्षा, उप, व्या४२, निरु કત છન્દ અને જ્યોતિષ અને તમની વ્યાખ્યા રૂપ જે ગ્રંથા છે તેમને ઉપાંગ કહે
For Private and Personal Use Only