________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका--पृ.२२ तद्वयतिरिक्तलोकोत्तरीयद्रव्यावश्यकनिरूपणम् १५१
___ छायग-अथ किं तद् लोकोत्तरिकं द्रव्यावश्यकम् ? लोकोत्तरिकं द्रव्यावश्यक-य इमे मण् गुणमुक्तयोगिनः षट्कायनिरनुकम्पाः हया इव उद्दामानः, गजा इव निरकुंशाः, घृष्टाः मृष्टाः, तुप्रोष्ठाः पाण्डुरपटप्रावरणाः जिनानामनाया स्वच्छन्दं विहृत्य उभयकालम् आवश्यकाय उपतिष्ठन्ते । तदेतद् लोकोत्तरिकं द्रव्या. वश्यकम् । तदेतद् ज्ञायकशरीर-भव्य शरीरव्यतिरिक्त द्रध्यावश्यकम् । तदेतत् नो आगमतो द्रव्यावश्यकम् ॥सू० २२॥
टीका-शिष्यः पृच्छति-से कि तं' इत्यादि । अथ किं तद् लोक तरिकं द्रव्यावश्यम् ? उत्त-माह-लोोत्सरिक लोकेषु भुवनत्रये उनराः उत्कृष्टतराः साधवः, यहा-लोकेषु भुवनत्रये उत्तरम-उत्कृष्टतरं जिनप्रवचनं, तेषां तस्य वा इदम्-लोको नरिकं साधुसम्बन्धिजिनशासनसम्बन्धि वा, द्रव्यावश्यकम् एवं विज्ञेयम् य इमे श्रम ग गुणमुक्तयोगिनः-श्रमणा: साधवस्तेषां गुणाः मूलोत्तरगुणरूपाः, तत्र-मातिपातविरमणादको मूलगुणाः, पिण्डविशुद्धयादयस्तूत्तरगुणाः-तेषु मुक्तः परित्यक्तो योगो-व्यापारो येस्ते श्रमणगुणमुक्त
“से कि त लोगुरियं" इत्यादि। ॥सूत्र २२॥
शब्दार्थ-(से) हे भदंत । (त लोगुत्तरियं दव्वावः सयं कि) लोकोत्तरिक द्रव्यावश्यक का क्या स्वरूप है ?
उत्तर-(गोगुत्तरिय दव्यावस्सयं) लोकोत्तरिक द्रव्यावश्यक का स्वरूप इस प्रकार है-(जे इमे समणगुणमुक्कजोगी छक्काय निरणुकंपा हया इव उद्दामा) श्रमण के मूल गुणों और उत्तर गुणों में जिनका व्यापार परित्यक्त हो चुका है-अर्थात्-मूलोत्तर गुणों में जिनकी बिलकुल आस्था नहीं उपेक्षाहै अर्थात् उनसे जो रहित है तथा छह काय के जीवों के प्रति जिन के अन्तःकरण में दया नहीं है, अतएव उद्दण्ड घोडों की तरह जिनकी प्रवृत्ति बिलकुल हो रही है
Awar-(सं) शियि गुरुने मेवे। प्रश्न पूछे छ -(तं लोगुत्तरिय दव्वावस्सयं किं ?) ३ महन्त ! प्रस्तुत सोत्तर द्र०यापश्यनु २१३५ छ ? .
उत्त२-(तं लोगुत्तरियं दव्वावरसयं) त२ि४ द्र०यावश्यनु । नु
(जे इमे समणगुणमुक्कजोगी छक्काय निरणुकंपा हयाइव उद्दामा) श्रभाना મુળગુણે અને ઉત્તરગુણમાંથી જેમને વ્યાપાર (પ્રવૃત્તિ) પરિત્યકત થઈ ચૂકી છે- એટલે કે મુલત્તરગુણેમાં જેમને બિલકુલ આસ્થા નથી પણ ઉપેક્ષા જ છે-એટલે. કે જેઓ શ્રમણના મૂળગુણેથી અને ઉત્તરગુણોથી રહિત છે. તથા છકાયના જીવે પ્રત્યે જેમના અંતઃકરણમાં દયા નથી. અને તે કારણે ઉદૃમ અશ્વની જેમ જેમની
For Private and Personal Use Only