SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ अनुयोगद्वारसत्रे भावेन आवश्यकेति पदम् एकाले शिक्षिप्यते, न तावत् शिक्षते। यथा को दृष्टा तः १ . अयं मधुकुम्भो भविष्यति, अयं घृतकुम्भो भविष्यति। तदेतत् भव्यशरीरद्रव्यावश्यकम ॥ सू० १८ ॥ दीका-शिष्यः पृच्छति-से कि तं भवियसरीरदयावरसय' इति अर्थ किं तद् भव्यशरीरद्रयावश्यकम् ? उत्तरम्ह-विर सीरदच्चाररसयं' इति भव्यशरीरद्रव्यावश्यक भविष्यतीति भं-विवक्षितपर्याय योग्य इत्यर्थः, तस्य शरीरं तदेव भविभावावश्यककार णत्वाद् द्रव्यावश्यकं-भर यशरी द्रव्यावस्यक वर्ण्य ते इत्यर्थः । यो जीव-योनिजन्मनिष्कान्तः-योन्या: योनिमध्यात्-उन्म काले निक्रान्तःनिर्गतो न तु पूर्णसमयात् पूर्वमेव गर्भात् पतितो अनेक आत्तकेन गृहीतेन शरीर समु छ्येण जिनोपदिष्टेन भावेन आवश्यकेति पदम् आवश्यकशास्त्र भविष्यत्काले शिक्षिः ते अध्येष्यते, न तावत्-संप्रति शिक्षते ? एवं विधं शरीरं भव्यद्रव्यावर यकं भवति । अत्रापि आगमावमाश्रित्य नोडगमरवं बोध्यम्, तस्मिन् समये तत्र शरीरे सर्वथाऽऽगमस्या भावात् । नो शन्देऽत्र आगमस्य सर्वथा निषेधं सूचयति। उत्तर-(जे जीवे जोणिजम्मणनिवखते इमेणं चेव आत्तएणं सरी समुरसएणं जिणोर दिढेणं आवम्सएत्ति पयं सेयकाले सिविखस्सइ न तावसिक्खाइ भवियसरीरदव्वावरसयं) जो जीव उत्पत्तिस्थानरूप योनि से अपना समयपूर्ण करके ही निकला है-समय के पहिले बीच में उत्पन्न नहीं हुआ है-ऐसा वह जीव उस प्राप्त शरीर से जिनोपदिष्ट भावके अनुसार आ श्यकशास्त्र को भविष्यतकाल में सीखेगा-वर्तमान कालमें सीख नहीं रहा है ऐसा वह शरीर भव्यशरीर द्रव्यावश्यक है। इस भव्गशरीर द्रव्यावश्यक में भी आगम के अभाव को लेकर नो आगमता जाननी चाहिये । क्यों कि उस समय उस उत्तर-(जे जीवे जो णजम्मणनिरखते इमेणं चेव आत्तएणं सरी समु-सएणं जिणोवदिट्ठणं भावेणं आवस्सए ति पयं सेयकाले सिक्खिस्सइ न तावसिक्खाइ भवियसरीरदव्यावस) २७१ रुत्पत्तिस्थान३५ योनिमाथी पातानो समय। કરીને જ બહાર નીકળે છે સમય પૂરો થયા પહેલા બહાર નીકળ્યાનથી એટલે કે ગર્ભમાંથી પૂરો સમય વ્યતીત થયા પહેલાં પતિત થયો નથી. એ તે જવ તે પ્રાપ્ત શરીર વડે જ જિનપદિષ્ટ ભાવ અનુસાર આવશ્યકશાસ્ત્રને ભવિષ્યમાં શિખશે–વર્તમાન કાળમાં તે તેને શીખી રહ્યો નથી, એવાં તે ભવ્ય જીવનું શરીર ‘ભચશરીર દ્રવ્યા. વશ્યક. કહેવાય છે. આ ભવ્ય શરીરકવ્યાવશ્યકમાં પણ આગમના અભાવને લીધે ને આગમતા (આવશ્યકશાસ્ત્રના જ્ઞાનને સર્વથા અભાવ) જાણવી, કારણ કે તે સમયે For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy