________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
अनुयोगद्वारसत्रे भावेन आवश्यकेति पदम् एकाले शिक्षिप्यते, न तावत् शिक्षते। यथा को दृष्टा तः १ . अयं मधुकुम्भो भविष्यति, अयं घृतकुम्भो भविष्यति। तदेतत् भव्यशरीरद्रव्यावश्यकम ॥ सू० १८ ॥
दीका-शिष्यः पृच्छति-से कि तं भवियसरीरदयावरसय' इति अर्थ किं तद् भव्यशरीरद्रयावश्यकम् ? उत्तरम्ह-विर सीरदच्चाररसयं' इति भव्यशरीरद्रव्यावश्यक भविष्यतीति भं-विवक्षितपर्याय योग्य इत्यर्थः, तस्य शरीरं तदेव भविभावावश्यककार णत्वाद् द्रव्यावश्यकं-भर यशरी द्रव्यावस्यक वर्ण्य ते इत्यर्थः । यो जीव-योनिजन्मनिष्कान्तः-योन्या: योनिमध्यात्-उन्म काले निक्रान्तःनिर्गतो न तु पूर्णसमयात् पूर्वमेव गर्भात् पतितो अनेक आत्तकेन गृहीतेन शरीर समु छ्येण जिनोपदिष्टेन भावेन आवश्यकेति पदम् आवश्यकशास्त्र भविष्यत्काले शिक्षिः ते अध्येष्यते, न तावत्-संप्रति शिक्षते ? एवं विधं शरीरं भव्यद्रव्यावर यकं भवति । अत्रापि आगमावमाश्रित्य नोडगमरवं बोध्यम्, तस्मिन् समये तत्र शरीरे सर्वथाऽऽगमस्या भावात् । नो शन्देऽत्र आगमस्य सर्वथा निषेधं सूचयति।
उत्तर-(जे जीवे जोणिजम्मणनिवखते इमेणं चेव आत्तएणं सरी समुरसएणं जिणोर दिढेणं आवम्सएत्ति पयं सेयकाले सिविखस्सइ न तावसिक्खाइ भवियसरीरदव्वावरसयं) जो जीव उत्पत्तिस्थानरूप योनि से अपना समयपूर्ण करके ही निकला है-समय के पहिले बीच में उत्पन्न नहीं हुआ है-ऐसा वह जीव उस प्राप्त शरीर से जिनोपदिष्ट भावके अनुसार आ श्यकशास्त्र को भविष्यतकाल में सीखेगा-वर्तमान कालमें सीख नहीं रहा है ऐसा वह शरीर भव्यशरीर द्रव्यावश्यक है। इस भव्गशरीर द्रव्यावश्यक में भी आगम के अभाव को लेकर नो आगमता जाननी चाहिये । क्यों कि उस समय उस
उत्तर-(जे जीवे जो णजम्मणनिरखते इमेणं चेव आत्तएणं सरी समु-सएणं जिणोवदिट्ठणं भावेणं आवस्सए ति पयं सेयकाले सिक्खिस्सइ न तावसिक्खाइ भवियसरीरदव्यावस) २७१ रुत्पत्तिस्थान३५ योनिमाथी पातानो समय। કરીને જ બહાર નીકળે છે સમય પૂરો થયા પહેલા બહાર નીકળ્યાનથી એટલે કે ગર્ભમાંથી પૂરો સમય વ્યતીત થયા પહેલાં પતિત થયો નથી. એ તે જવ તે પ્રાપ્ત શરીર વડે જ જિનપદિષ્ટ ભાવ અનુસાર આવશ્યકશાસ્ત્રને ભવિષ્યમાં શિખશે–વર્તમાન કાળમાં તે તેને શીખી રહ્યો નથી, એવાં તે ભવ્ય જીવનું શરીર ‘ભચશરીર દ્રવ્યા. વશ્યક. કહેવાય છે. આ ભવ્ય શરીરકવ્યાવશ્યકમાં પણ આગમના અભાવને લીધે ને આગમતા (આવશ્યકશાસ્ત્રના જ્ઞાનને સર્વથા અભાવ) જાણવી, કારણ કે તે સમયે
For Private and Personal Use Only