SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १७ ज्ञाथ कशरीर द्रव्यावश्यकनिरूपणम् ११९ ३६कं भव्यशरीरद्रव्याश्यकम् । ज्ञाया शरीरभन्यशरीगम्या व्यतिरिन-भिन्न द्रव्यावश्यकं इत्येवं त्रिविधं नोआगमता द्रव्यावश्यक बोध्यम् ॥ सू० १६ ॥ तत्र प्रथमभेदं निरूपयितुमाह मूलम्--मे किं ते जाणयसरीरदव्वावस्सय ?. जाणयसरीरदत्वावस्सयं आवस्सएत्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचवियचत्तदेहं जीवविष्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता गं कोई भणेजा अहो! इमेणं सरीरसमुस्सएणं जिदिट्रेणं भावेणं आवस्सएत्तिपयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिट्रंतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी से तं जाणयसरीरदवावस्सयं ॥ सू० १७ ॥ छाया-अथ किं तद् ज्ञायकशरीरद्रव्या श्ययम् ? ज्ञायव शरीरद्रत्यावश्ययम् आ:इपति पदार्थाधिकारज्ञायकस्य यत् शरीरकं व्यपगतच्युतच्याक्तित्यक्तदेहं जीत दृष्यावश्यक है। तथा इन दोनों से व्यतिरिक्त जो द्रव्यावश्यक है वह तद्वयतिरिक्त द्रव्यावश्यक है। ॥ सूत्र १६॥ अब सूत्रकार नोआगम द्रा याव यक का जो प्रथम भेद ज्ञायक शरीर द्रव्यावशयक है उसे विशेषरूप से स्पष्ट करते हैं-- “से किं तं जाणयसरीग्दव्यावरसय' इत्यादि । ।। सू० १७॥ शब्दार्थ-प्रश्न-(से किं तं जाणयसरीरदवावस्सयं) हे भदंत ! ज्ञापक शरीर द्रव्यावश्यक का क्या स्वरूप हैं ? શરીર દ્રવ્યાવશ્યકરૂપ માનવામાં આવે છે. તથા આ બન્ને કરતાં ભિન એ જે દ્રવ્યાવશ્યક છે તેને તદ્રયવ્યતિરિત (ઉભયથી ભિન) દ્રવ્યાવશ્યક કહે છે. સ્ર ૧દા “આગમ દ્રવ્યાવશ્યક” ને, ઝાયશરીરદ્રવ્યાવશ્યક નામને જે પહેલે ભેદ છે તેનું સૂત્રકાર હવે વિશેષ સ્પષ્ટીકરણ કરે છે– से किं तं जाणयसरीरदब्धावस्य" त्या शा-प्रश्न-(से किं तं जाणयसरीरदध्वावस्सथ) 3 मपन् ! शायर શરીર દ્વવ્યાવશ્યકનું કેવું સ્વરૂપ કહ્યું છે? For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy