________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सू० १४ द्रव्यावश्यक रूपनिरूपणम् क्तिदोषः । कण्ठोष्ठविप्रमुक्तम्-कण्ठश्च-ओष्ठंच-कण्ठोष्ठम्-तेन विप्रमुक्तम्-सुस्पष्ट मित्यर्थः न तु बालमूकादिभाषितवदस्पष्टम् । तथा-गुरुवाचनोपगत-गुरोःसकाशादधिगता या वाचना, सूत्रस्यार्थस्य च ग्रहणं तथा उपगत प्राप्तम, तदेवं यस्य साधोरावरपकपदं शिक्षितादिगुणोपेतमधिगतं भवति, स खलु साधुः तत्र आवश्यकपदे वाचनया-शिष्याध्यापनरूपया प्रच्छनया-प्रच्छना-पूर्वाधीतसूत्रादौ संशये सति गुरुसमीपे प्रच्छनम्, यद्वा-प्रच्छना-विशोषितस्य सूत्रस्य माभूद् विम्मरणमिति गुरोः प्रश्नरूपा, तया, परिवर्तनया अधीतस्य सूत्रादेः पुनःपुनरावृत्ति करणं गुगनं परिवर्त ना, तया, धर्मकथया=दुर्गतौ प्रपतन्तं सत्चसंघात सुगतौ धारय(पुनरावर्तन) कालको आश्रित करके कहा गया है। (कंठोडविप्पमुक्क) बाल आदि के भाषित की तरह जिस का उसशास्त्र का अस्पष्ट उच्चारण नहीं है किन्तु बिलकुल स्पष्ट स्वर से जो उसका उच्चारण करता है, तथा (गुरुवायणोवगय) गुरुके पास रहकर जिसने इस आवश्यकशास्त्र की वाचना पाई है-सूत्र और अर्थ का अध्ययन किया है-जिस से उसे उस-आवश्यक शास्त्र का ज्ञान प्रात हुआ है-इस तरह इन पूर्वोक्त श्रुतगुणरूपविशेषणों के अनुसार जिस साधुने आवश्यकशास्त्र का ज्ञान प्राप्त करलिया है-अतः (से) वह साधु (तत्थ) उस आवश्यक शास्त्र मे (वायणाए पुच्छणाए परियट्टणाए धम्मकहाए) शिष्य अध्ययनरूप वाचना से, पूर्वाधीत सूत्रादि में संशय होने पर गुरु के समीप पूछनेरूप अथवा विशोधित सूत्र का विस्म, रण न हो जावे इस ख्याल से गुरु से प्रश्नकरनेरूप पृच्छना से, अधीत पढा हुआ सूत्रादिक कि पुनः पुनः आवृत्ति करनेरूप परिवर्तना से और दुर्गति में पडते माश्रित ४ीने १५रा छ. (कंठाहविप्पमुक) uts मा 'भू't भासन જેવું અસ્પષ્ટ ઉચ્ચારણ જે કરતો નથી–પરન્ત બિલકુલ સ્પષ્ટ સ્વરથી જે તેનું ઉચ્ચારણ अरे छ, (गुरुवारणोधगयं) शु३नी पासे २हीन २ मा मावश्य: - वायना કરી છે-એટલે કે ગુરૂની સમક્ષ જેણે સૂત્ર અને અર્થનું અધ્યયન કર્યું છે અને આ રીતે જેને આવશ્યક સૂત્રનું જ્ઞાન પ્રાપ્ત થયું છે, આ રીતે પૂર્વોકત શ્રત ગુણ રૂપ વિશેષણોના અનુસાર જે સાધુએ આવશ્યશાસ્ત્રનું જ્ઞાને પ્રાપ્ત કરી લીધું છે. અને सथी (से) ते साधु (तत्थ) ते मावश्यशास्त्रमा (वायणाए 'पुच्छणाएं परियट्टणाएं धम्मरहाए) शिष्य मध्ययन३५ पायन 43 पूर्वाधात (पमा रेनु भययन ४२पामा આવ્યું છે તેને પૂર્વાધીત કહે છે) સૂત્રાદિમાં સંશય થાય ત્યારે ગુરૂને તે વિષે પ્રશ્ન કરવારૂપ પૃચ્છાવડે અથવા વિશે ધિત સૂત્રનું વિસ્મરણ ન થઈ જાય તે ખ્યાલથી ગુરૂને પ્રશ્ન કરવારૂપ પૃચ્છનો વડે અધીત સૂત્રને ફરી ફરીને પાઠ કરવારૂપ પરિવર્તના વહે અને દુર્ગતિમાં પડતાં એને સમતિમાં ધારણ કરાવનાર ધમકથાવ એટલે
For Private and Personal Use Only