________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
अनुयोगद्वारसूत्रे इदानीं द्रव्यावश्यक निरूपयति___मूलम्-से कि तं दव्वावस्सय ? दव्वावस्सयं दुविहं पण्णत्तं तं जहा-आगमओ य नो आगमओ य ॥ सू० १३ ॥
छाया-अथ किं तद् द्रव्यावश्यकम् ? व्यावश्यकं द्विविध प्रज्ञप्तम्, तद्यथा-आगमतश्च नो आगमतश्च ॥ सू०. १३ ॥
टीका-से किं तं' इत्यादि.., शिष्यःपृच्छति-अथ क तद् द्रव्यावश्यकम् ? उत्तरयति-'दव्वावस्सयं' इत्यादि । द्रव्यावश्यकम्-द्रवति-गच्छति तांस्तान पर्यायानिति द्रव्यम्-विवक्षितयोरतीतभविष्यद् भावयोःकारणम्, अनुभूत विवक्षितभावमनुभविष्यद्विवक्षितभावं वा वस्त्वित्यर्थः । द्रव्पलक्षणं च सामान्यत इदं बोध्यम्।
अब मत्रकार द्रव्यावश्यक का निरूपण करते हैं“से किं तदव्वावस्सयं" इत्यादि। ॥सूत्र १३॥
शब्दार्थ-(अथ) शिष्य पूछता है कि हे भदंत ! (किं त दव्यावस्सयं) पूर्व प्रक्रान्त (पूर्व प्रस्तुत विषय) द्रव्यावश्यक का क्या स्वरूप है ?
उत्तर--(दव्वावस्सयं दुविहं पण्णत्त) द्रव्यावश्यक दो प्रकार का है जो उन २ पर्यायों को प्राप्त करता है उसका नाम द्रव्य है अर्थात् जो विवक्षित अतीत अनागत भाव का कारण हो वह द्रव्यनिक्षेप है। जैसे राजगद्दी से पृथक् किये हुए राजा को नरेश कहना। तथा जो आगे राजा होनेवाला है वर्तमानमें वह राजा की पर्याय में नहीं है उसे अभी से राजा कहना यह भविष्यत् कालीन पर्याय की अपेक्षा द्रव्यनिक्षेप है। जैसे राजा का पुत्र
હવે સૂત્રકાર દ્રવ્યાવશ્યકનું નિરૂપણ કરે છે– - "से किं तं दमास्सयं" छत्याहशहाथ-शिष्य गुरुने सेवा प्रश्न पूछे छे ....
"से किं तं दवावस्सयं ?" उ मान्! पूर्व l-1 ( प्रस्तुत विषय) દ્રવ્યાવશ્યકનું સ્વરૂપ કેવું છે ?
उत्त२-(दव्वावस्सयं दुविहं पण्णत्तं) द्रव्या१२५४ मे ४२ ४il छे. ते તે પર્યાને જે પ્રાપ્ત કરતું રહે છે તેનું નામ દ્રવ્ય છે. એટલે કે જે વિવક્ષિત मतीत (भूत सिन), अनागत (विष्यासिन) भावनु ४२५ डाय छ, ते द्रव्य. નિક્ષેપ છે. જેમકે રાજગાદીને જેની પાસે ભાગ કરાવવામાં આવે છે તેને નરેશ કહે તે ભૂતકાલિન પર્યાયની અપેક્ષાએ દ્રવ્યનિક્ષેપ છે, તથા વર્તમાન કાળે જે રાજા નથી. પણ ભવિષ્યમાં રાજા બનવાને છે તેને અત્યારથી જ રાજા કહે તે ભવિષ્યકાલિન પર્યાયની અપેક્ષાએ દ્રવ્યનિક્ષેપ છે. જેમ કે રાજાના પુત્રને રાજા કહે
-
-
-
For Private and Personal Use Only