________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३६५ ॥
॥ ३६६ ॥
॥ ३६७ ॥
॥ ३६८॥
॥३६९ ॥
।। ३७० ॥
धुन्धुमार:कुवलाश्वो हरिश्चन्द्रस्त्रिशकुजः । पुरूरवा बौध ऐल उर्वशीरमणश्च सः दौष्यन्तिर्भरत: सर्वंदम:शकुन्तलात्मजः । हैहयस्तु कार्तवीर्यो दो:सहस्रभृदर्जुनः कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया । वैदेही मैथिली सीता जानकी धरणीसुता रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । सौमित्रिर्लक्ष्मणो वाली वालिरिन्द्रसुतश्च सः आदित्यसूनुः सुग्रीवो हनुमान् वज्रकङ्कटः । मारुतिः केशरिसुत आञ्जनेयोऽर्जुनध्वजः पौलस्त्यो रावणो रक्षोलकेशो दशकन्धरः । रावणिः शकजिन्मेघनादो मन्दोदरीसुतः अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः । कङ्कोऽजमीढो भीमस्तु मरुत्पुत्रो वृकोदरः किर्मीरकीचकबकहिडिम्बानां निसूदनः । अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः राधावेधी किरीट्यैन्द्रिजिष्णुः श्वेतहयो नरः । बृहन्नटो गुडाकेश: सुभद्रेशः कपिध्वजः बीभत्सुः कर्णजित् तस्य गाण्डीवं गाण्डिवं धनुः । पाञ्चाली द्रौपदी कृष्णा सैरन्ध्री नित्ययौवना वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् । राधासूतार्कतनयः कालपृष्ठं तु तद्धनुः श्रेणिकस्तु भम्भासारो हालः स्यात्सातवाहनः । कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः
॥ ३७१ ॥
॥३७२ ।।
॥ ३७३ ॥
॥ ३७४ ॥
।। ३७५ ॥
।। ३७६ ॥
so
For Private And Personal Use Only