________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २३३॥
॥ २३४ ॥
|| २३५ ॥
॥ २३६ ॥
॥ २३७॥
॥ २३८॥
अलकस्तु कर्कराल: खवरचूर्णकुन्तलः । स तु भाले भ्रमरकः कुरुलो भ्रमरालकः धम्मिल्लः संयताः केशाः केशवेषे कबर्यथ । वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे केशेषु वर्त्म सीमन्तः पलितं पाण्डुर: कचः । चूडा केशी केशपाशी शिखा शिखण्डिकाः समाः सा बालानां काकपक्ष: शिखण्डकशिखाण्डको । तुण्डमास्यं मुखं वक्त्रं लपनं वदनानने भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः । शब्दाधिष्ठानपैञ्जूषमहानादध्वनिग्रहाः कर्णः श्रोत्रं श्रवणं च वेष्टनं कर्णशष्कुली। पालिस्तु कर्णलतिका शङ्खो भालश्रवोऽन्तरे चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् । लोचनं दर्शनं दृक् च तत्तारा तु कनीनिका वामं तु नयनं सौम्यं भानवीयं तु दक्षिणम् । असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् निभालनं निशमनं निध्यानमवलोकनम् । दर्शनं द्योतनं निवर्णनं चाथार्धवीक्षणम् अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकूणितम् । स्यादुन्मीलनमुन्मेषो निमेषस्तु निमीलनम् अक्ष्णोर्बाह्यान्तावपाङ्गौ भ्रूरूर्वे रोमपद्धतिः । सकोपभ्रूविकारे स्याद् भ्रभ्रुभ्रूभृपरा कुटि: कूच कूपं ध्रुवोर्मध्ये पक्ष्म स्यान्नेत्ररोमणि । गन्धज्ञा नासिका नासा घ्राणं घोणां विकूणिका
॥ २३९ ॥
॥ २४०॥
॥ २४१॥
॥ २४२ ॥
॥ २४३॥
॥ २४४ ॥
४८
For Private And Personal Use Only