________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लंपिक्खो तह चोरे, लंबाली पुप्फभेअम्मि । लउडम्मि लकुडं चिअ, उसहे लइअल्ल-लाइल्ला ||६२९ ॥ पउमकरा जत्थ वहू लिहिज्जए सो लयापुरिसो। लहुअवडो णग्गोहे, लडहक्खमिअं विहडिअम्मि ॥६३० ।। लामा य डाइणी, लावंजं उसीरम्मि, लाहणं भोज्जे । लालस-लासयविहया मिउ-मोरेसुं, वहोलए लिक्खा ॥६३१ ।। बालम्मि लिंक-लीवा, लित्ती खग्गाइदोसम्मि। तणुईकयम्मि लिसयं, लिट्टिअ-लोलंठिआ य चाडुम्मि ॥ ६३२ ।। लीलो जण्णे, लुंखो णिअमे, सुत्तम्मि लुंको अ। लूणम्मि लुअं, भग्गे लुग्गं, तह णिण्णयम्मि लुंखाओ ॥६३३ ॥ लुरणी वज्जविसेसम्मि, लुंकणी चेअ लयणम्मि । लूआ मयतण्हाए, लेहुङ-लेढुक्क-लेडुआ लोठे ॥६३४ ॥ लेढिअं अवि संभरणे, लोले लेहडय-लोहिल्ला । लोट्टिअओ उवविटे, तह लोलुंचाविअं रइअतण्हे ॥ ६३५ ॥ लल्लं सप्पिह-णूणेसु, केस-ओसारएसु लंबो वि। अण्णासत्त-मणोहर-पिअंवएसुं तह य लट्ठो ॥६३६ ॥ लयणं तणु-मिउ-वल्लीसु, लाइआ भूस-गहिअ-अजिणद्धा। लालंपिअं पवाले खलीण-आकंदिएसुं च
॥६३७॥ लिहिओ तणु-सइएसुं, लिकिअं अक्खित्त-लीणेसु । लुंबी थवय-लया, लेसो लिहिअ-आसत्थ-णिद्द-णीसद्दा।। ६३८ ॥ लेडुक्को लम्पड-लुट्ठएसु, लोढो अ भरिअ-सइएसु । वंग-वय-वंढ-वड्डा वाइङ्गण-गिद्ध-बंध-गरुएसु ॥६३९ ॥ वद्धी अवस्सकिच्चम्मि, वंक-वंसा कलङ्कम्मि। वंसी अ सिरसि माला, वच्छं पासे, वऊ अ लायण्णे ॥६४० ॥
४03
For Private And Personal Use Only