________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रिरिअं लीणे, सडिअम्मि रिक्किअं, रोविरम्मि रिमिणो अ। रिंछोली पंतीए अ, रिच्छभल्लो अ रिच्छम्मि
॥६१७ ॥ रित्तूडिअंच साडिअं, अवगणणा रीढं, अक्खिए रुंढो । सहलम्मि रुढिअं, रुंचणी घरट्टी, रुअरुइआ उक्कण्ठा ॥ ६१८ ॥ रूअं तूले, अक्कदुमे रूवी, रूववइआइ रूवमिणी। रेणी पङ्के, छिण्णम्मि रेसिअं, रेवयं पणामम्मि ॥ ६१९॥ माईसु रेवईओ, रेवलिआ वालुआवट्टे। रेवज्जिअं उवालद्धे, रेहिअअंच छिण्णपुच्छम्मि ॥६२० ॥ रेअविअं खणगरिए, तन्दुलपिट्ठम्मि रोट्टं च । रोडं घरमाणे, रोर-रोधसा रोंकणो अ रङ्कम्मि ॥ ६२१ ॥ रोज्झो अ रोहिओ, रोमराइ-रोमूसला जहणे । रोअणिआ डाइणिआ, रोमलयासयं उदरयम्मि ॥६२२॥ हंसे वग्घे रत्तच्छो, रइजोअ-जहणेसु रइलक्खं । दइअ-णिरंतर-सोहिअ-सणाह-पलिएसु राहो वि ॥ ६२३ ॥ रायंबू वेडिस-सरहा, रिक्खणं अहिगमम्मि कहणे अ । विउल-मुहलेसु रुंदो, रेंकिअं अक्खित्त-लीण-लज्जासु ॥ ६२४ ॥ अच्छिणिकोच-करोडीसु रेसणी, कलि-रखेसु रोलो अ। रोडी इच्छ-सिविआसु, कूणिअच्छे मले रोद्धं ॥६२५ ॥ रोहो पमाण-णमणेसु, रोक्कणी सिंगि-कूरकम्मेसु । णवदंपईण अण्णुण्णणामगहणोसवम्मि लयं ॥ ६२६॥ लक्खं काए, लग्गं चिन्धे, लंचो अ कुक्कुडए। गण्डुअतिणम्मि लचयं, लट्टय-लडहा कुसुम्भ-रम्मेसु ॥६२७ ॥ लल्लक्कं भीमे, लसई कामे, परिहिए लइअं। लसुअं तेल्ले, लइणी लयाय, लसकं तरुच्छीरे ॥६२८॥
४०२
For Private And Personal Use Only