________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुंगी रयणी, तुण्ही य सूयरे, तुच्छं ओसुक्के । तुलसी सुरसलयाए, तुंडीरं महुरबिंबम्मि
॥ ४१३ ॥ तुण्हिक्को मिउअचलम्मि, तुलग्गं कागतालीए। तुच्छय-तुच्छइया रंजिए, जरघडम्मि तुंडूओ ॥ ४१४॥ तुणओ तूरविसेसे, तुंतुक्खुडिओ तुराजुत्ते । दारू तुसेयजंभं, तूओ तह उच्छुकम्पयरे
॥ ४१५ ॥ पुरिसम्मि तूहणो तोलणो य, सिंबलितरुम्मि तूलिणिया। तेंडुयं अवि तुंबुरुए, तोसं दव्वम्मि, तोमरी वल्ली ॥४१६ ॥ अणिमित्ततप्परे तोक्कओ, तहा तोडणो असहणम्मि। तोअय-तोमरिया बप्पीहय-सत्थप्पमज्जएसुं च ॥४१७॥ तंडं खलीणलालय-सिरहीण-सराहिएसुं च । गामणि-सेज्जासु तलं, तल्लं पल्ललय-बरुअ-सेज्जासु ॥ ४१८ ।। तप्परआ-आएसेसुं तत्ती, तमणी य बाहु-भुज्जेसु । तलिमो कुट्टिम-सेज्जा-घरोद्धभू-वासभवण-भट्ठेसु ॥ ४१९ ॥ कण्णाहरणविसेसे वरंगए चेय तलवत्तो। तालूरो फेण-कविढेसु, तिरिडियं सतिमिर-विचिएसु ॥ ४२० ॥ कोउअ-विवाह-सरिसव-हविअ-सिणिद्ध-कुतुवेसु तुप्पो वि । पीणम्मि 'तुरी'सद्दो उवगरणे तूलियाणं च
॥ ४२१ ॥ णायव्वा तुंबिल्ली महुपडले उक्खले चेअ । तिड्डो सलह-पिसल्ला, तउवट्टिय-कण्णियासु तोवट्टो ॥ ४२२ ॥ थग्यो गाधे, निलए थहो, थरो दहिसरे, थरू छरुए। थंबं विसमे, थक्को अवसरम्मि, पसुम्मि थट्टि-थवा ॥४२३ ॥ वित्थिण्णम्मि थस-थसल-थामा, थविया पसेवियाए य । थंडिल्ल-थमिय-थलया मंडल-विम्हरिय-मंडवेसुं च ॥ ४२४ ॥
૩૮૫
For Private And Personal Use Only