________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४०४ ।।
। ४०६ ॥
तमणं चुल्ली, तहरी बहलसुरा, वावडे तवओ। तसियं सुक्के, सयणे तल्लडं, ओल्लम्मि तण्णायं ॥ ४०१॥ तच्छिंडं च कराले, णयरारक्खे तलारो य । तत्तिल्लो तल्लिच्छो य तप्परे, तणचए तणेसी य ॥ ४०२॥ तरसं मंसे, तंबेहि-तंबटक्कारियाउ सेहाली । इच्छाइ तक्कणा, तंतडि-तोंतडिया करंबम्मि
11४०३॥ गोहुमकुंकुमियाए य तंबिरा तंबरत्ती य । तरवट्टो पउणाडम्मि, तडवडा आउलितरुम्मि इंदोवे तंबकिमी, तणसोल्ली मल्लियाए य। सुरयम्मि तत्तुडिल्लं, पसारिए चेय तणरासी
॥ ४०५ ।। सालिम्मि तलप्फल-तालहला, खुहिए तडमडो य। तंतुक्खोडी य तुरी, उडुवे तरियव्व-तणवरंडीओ तद्दिअसं अणुदिअसे, तहल्लिया चेव गोवाडे। तद्दियचयं च णच्चे, तलयागत्ती य कूवम्मि तडफडियं परिचलियम्मि, कुरबए तंबकुसुमो य । गालिय-अंगुलिएसुं तलसारिय-तणयमुद्दियाओ य ताला लाजा, रम्मम्मि तामरो, रोयणम्मि ताडिअयं । तारत्तरो मुहुत्ते, जलभवफुल्लम्मि तामरसं तालप्फली य दासी, तित्ती सारम्मि, दूसहे तिव्वं । तिरिडो तिमिरे, तिणिसं महुपडले, तिमिणं अल्लदारुम्मि ॥ ४१० ॥ उण्हपवणे तिरिड्डी, तिगिच्छी तिगिया य कमलरए। तिविडी पुडिया गुरु तित्तुयं च, ण्हाणोल्लियम्मि तित्तिरियं ।। ४११ ॥ तिमिरच्छ-तिमिच्छाहा करंज-पहिया, तिमिगिलो मीणे । तिण्हीकयम्मि तिक्खालियं, तह तिरोवई वयंतरिए ॥४१२॥
11 ४०७॥
।। ४०८॥
॥ ४०९ ॥
3८४
For Private And Personal Use Only