________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३४॥
मंच-नियरेसु उंडलं, उप्पित्थं तट्ठ-कुविय-विहुरेसु । णीरागे गलिए उव्वत्तं, उव्वाढं उरु-गयदुहेसु
॥ १२९ ॥ उक्खिण्णं अवकिण्णे छण्णे पासप्पसिढिले य । पंक-उच्छेह-समूहेसु बहलए तह य उप्पंको ॥ १३० ॥ उत्तप्पो गव्विय-बहुगुणेसु, णीवि-स्समेसु उच्चोलो। अणुवाय-समेसु उच्छुल्लो, णिव-घण पीवरेसु उम्मल्लो ॥१३१ ।। उण्णुइओ हुंकारे गयणुम्मुहसाणसद्दे य । अहिअ-अवञ्छिअ-णिच्छिअ-ताव-अगणिएसु उव्वरि॥ १३२ ॥ काणच्छिदिट्ठ-विक्खित्त-खित्त-चत्तेसु उज्झरियं । उव्वाडुयं परम्मुह-णिम्मज्जाएसु सुरएसु
॥१३३ ॥ गीअ-आरामेसु उव्वाउलं, उरुपुल्लो अपूव-खिच्चेसु । अहियप्पमाण-वज्जियमज्जाएसुं च उविडिमो उच्छंडिओ सपत्तिय-हरिएसु, उज्जंगलं हढे दोहे । उप्पिंजलं च सुरए धूलीए तह अकित्तीए
॥१३५ ॥ रणरणय-अणिढेसु उव्वाहुलं, उल्लालियं किस-उण्णमिए । उव्वेल्लरं अखेडियभूमीए जहणरोमे य
॥१३६॥ रुसिअ आकुलेसु उम्मच्छियं, उडुहियं, ऊढकुविय-उच्छिट्टे । उग्गाहियं च गहिए उक्खित्त-पवट्टिएसुं च । ॥१३७॥ उवकसिओ सण्णिहिए परिसेविय-सज्जिएसुं च । उलुफुटियं च विणिवाडियम्मि उवसंतयम्मि तहा ॥१३८ ॥ उच्चत्तवरत्तं पासत्थूलम्मि अणवत्थभमणे य । ऊआ जूया, ऊलो गइभङ्गे, ऊसणं च रणरणए ॥ १३९ ॥ ऊसारो कूसारे, ऊसयं उवहाणं, ऊसलं पीणे । ऊहटुं ऊहसियम्मि, ऊरणी तह उरब्भम्मि
॥ १४०॥
3१
For Private And Personal Use Only