________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४५॥
।। २४६ ॥
॥ २४७ ।।
वासन्तिक: केलिकिलो वैहासिको विदूषकः । प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लवको विटः पिता त्वावुक आवुत्तभावुकौ भगिनीपतौ । भावो विद्वान् युवराजः कुमारो भर्तृदारक: बाला वासूर्षि आर्यो देवो भट्टारको नृपः । राष्ट्रियो नृपतेः श्यालो दुहिता भर्तृदारिका देवी कृताभिषेकाऽन्या भट्टिनी गणिकाऽज्जुका । नीचाचेटीसखीहूतौ हण्डेहजेहलाः क्रमात् अब्रह्मण्यमवध्योक्तौ ज्यायसी तु स्वसाऽत्तिका। भर्ताऽऽर्यपुत्रो माताम्बा भदन्ताः सौगतादयः पूज्ये तत्रभवानत्रभवांश्च भगवानपि । पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः
॥ २४८॥
॥ २४९ ॥
॥ २५० ॥
॥ १॥
॥ २॥
तृतीय मर्त्यकाण्डः मर्त्यः पञ्चजनो भूस्पृक् पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना विड् मनुजो मानवः पुमान् बाल: पाक: शिशुढिम्भः पोत: शावः स्तनन्धयः । पृथुकार्भोत्तानशयाः क्षीरकण्ठः कुमारक: शिशुत्वं शैशवं बाल्यं वयःस्थस्तरुणो युवा। तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् जरी जीर्णो यातयामो जीनोऽथ विलसा जरा । वार्द्धकं स्थाविरं ज्यायान् वर्षीयान्दशमीत्यपि विद्वान् सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।
॥
३
॥
॥४॥
૨૯
For Private And Personal Use Only