SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीवादपर्ययोर्जन्यतल्पौ तपोधर्मवत्सानि माघोष्णहत्सु । वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिस्वराद्यो रणे संपरायः ॥ ८९ ॥ सैन्धवो लवणे भूतः प्रेते तमो विधुन्तुदे । स्वदायौ कस्वरे कुच्छं व्रते शुक्रोऽग्निमासयोः कर्पूरस्वर्णयोश्चन्द्र उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः ॥ ९१ ॥ पाताले वाडवो वः सीस आमलकः फले । पिटजङ्गलसत्त्वानि पिटकामांसजन्तुषु ॥९२॥ मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे तथा सूतककूलको ॥९३॥ वैनीतकभ्रमरकौ मरको वलीकवल्मीकवल्कपुलकाः फरकव्यलीको । किञ्जल्ककल्कमणिकस्तबकावितङ्क वर्चस्कचूचुकतडाकतटाकतङ्काः ॥९४ ॥ बालकः फलकमालकालका मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुकानीकनिष्कचषका विशेषकः ॥ ९५ ॥ शाटककण्टकटङ्कविटङ्का मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः ॥९६ ॥ चण्डातकश्चरकरोचककञ्चुकानि मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझर्झरकहंसकशङ्खपुङ्खाः ॥९७॥ नखमुखमधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । ३४५ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy