________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीवादपर्ययोर्जन्यतल्पौ तपोधर्मवत्सानि माघोष्णहत्सु । वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिस्वराद्यो रणे संपरायः ॥ ८९ ॥ सैन्धवो लवणे भूतः प्रेते तमो विधुन्तुदे । स्वदायौ कस्वरे कुच्छं व्रते शुक्रोऽग्निमासयोः कर्पूरस्वर्णयोश्चन्द्र उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः
॥ ९१ ॥ पाताले वाडवो वः सीस आमलकः फले । पिटजङ्गलसत्त्वानि पिटकामांसजन्तुषु
॥९२॥ मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे तथा सूतककूलको
॥९३॥ वैनीतकभ्रमरकौ मरको वलीकवल्मीकवल्कपुलकाः फरकव्यलीको । किञ्जल्ककल्कमणिकस्तबकावितङ्क वर्चस्कचूचुकतडाकतटाकतङ्काः
॥९४ ॥ बालकः फलकमालकालका मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुकानीकनिष्कचषका विशेषकः ॥ ९५ ॥ शाटककण्टकटङ्कविटङ्का मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः ॥९६ ॥ चण्डातकश्चरकरोचककञ्चुकानि मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझर्झरकहंसकशङ्खपुङ्खाः
॥९७॥ नखमुखमधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः ।
३४५
For Private And Personal Use Only