SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २७७॥ कन्दपत्रं त्वचं पत्रा, मलपत्रकमुत्तरा । मांस्यां यशी कृष्णजया, नलदा जटिला जटा ॥ २७६॥ तपस्विन्यामिषी हिंस्रा, क्रव्यादी पिशिता च सा । गन्धमास्यां पुनः केशी, भूतकेशी पिशाचिका सुलोमशा भूतजय, भूतना केशिकेत्यपि। सुरायां सुरभिर्दैत्या, गन्धाढ्यां गन्धमादनी ॥ २७८ ॥ भूरिगन्धा गन्धवती, कुटी गन्धकटी च सा । प्रपौण्डरीके शौण्डर्य, सानुजं पौण्डरीयकम् ।। २७९ ॥ प्रपुण्डरीकं चक्षुष्यं, सत्पुष्पं सानुमानकम्। जतुकायां तु जतुका जतुकृच्चक्रवर्तिनी ॥ २८०॥ जन्तुका जतुकारी च, सहर्षा जननी जनी। भांसरोहायां विकसा, वृत्ता चर्मकषा रुहा ।। २८१ ॥ रक्तपाद्यां नमस्कारी, समङ्गाऽञ्जलिकारिका। गण्डकाली शमीपत्रा, रास्ना खदिरिका च सा ॥ २८२ ॥ तद्विशेषस्त्रिपादी स्यात्सुपादी हंसपादिका। विषग्रन्थिहंसपदी, घृतमण्डलिकापि च ।। २८३ ॥ अथ स्याज्जलपिप्पल्यां, शारदी शकुलादनी । मत्स्यादनी मत्स्यगन्धा, लाङ्गली, तोयपिप्पली ।। २८४॥ शिवमल्लयां पाशुपात:, सुव्रतो वसुको वुकः । कुलपुष्पः किण्वमूलः, पाण्डुरोगप्रियः कुलः ॥ २८५ ॥ अतिविषायां तु विश्वा, भङ्गुरा श्वेदकन्दिका । उपविषा श्यामकन्दा, शृङ्गी प्रतिविषारुणा ॥ २८६॥ मेदायां स्यान्मणिच्छिद्रा, मधुरा शल्यपर्ण्यपि । महाभेदायां तु वसुच्छिद्रा देवमणिर्वसुः ॥ २८७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे द्वितीयो गुल्मकाण्डः । ૩૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy