________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८ ॥
|| १०९ ॥
।। ११०॥
।। १११ ॥
॥ ११२ ॥
॥ ११३॥
पारिभद्रे द्रुकिलिमं, किलिमं देववल्लभः । दारुका स्नेहविद्धं च, देवद्रुः स्वर्गतो द्रुमः पीतपूतिमहादेवभद्रेन्द्रा काष्ठदारुणी। मधूके मधुशाक: स्यान्माधवो मधुको मधुः मधुष्ठीलो मधुष्ठालो, मधुकाष्ठो मधुस्रवः । रोधः कोषमधुर्गुण्डपुष्पो गोलफलोऽपि च जलजेऽस्मिन्मधूलः स्याद्गिरिजो दीर्घपत्रकः । तीरवृक्षो गौरशाको, इस्वपुष्पफलोऽपि च तिन्दुके स्फूर्जनस्तुष्टः, कालस्कन्धो विरूपकः । नि:स्यन्दनः कालशाको, द्रावणो नीलसारक: द्वितीयतिन्दुके कालस्तिन्दुर्मर्कटतिन्दुकः । काकेन्दुक: काकपीलुः, कृपालुकुलकावपि रोधे लोध्रः सिते तत्र, शाबरस्तनुवल्कलः । उत्सादनो महारोधोऽनम्भः शम्बरपादपः रक्ते तु पट्टिका तिल्वः, पट्टी लाक्षा प्रसादनः । तिरीटो मार्जनश्चिल्ली, कानीनः क्रमुकः शिशुः स्थूलवल्को बृहत्पत्रः, कृष्णरोधे तु गालवः । भूजे भुजो बहुपुये, मृदुवल्को मृदुच्छदः रेखापत्रश्छत्रपत्रो, बहुत्वक्चर्मिणावपि । श्लेष्मान्तके भूतवृक्षः, पिच्छिलो द्विजकुत्सितः वसन्तकुसुमः शेलुः, कफेलुर्लेखशाटकः । विषघाती बहुवारः, शीत उद्दालक: शलुः लकुचे लकुटो ग्रन्थिफलाम्बुपनसा महुः । लघुत्वक् क्षुद्रपनसस्तनु स्यात्कुब्जकं फलम्
॥ ११४ ॥
॥ ११६॥
॥ ११७ ॥
॥ ११८॥
॥ ११९ ॥
3१२
For Private And Personal Use Only