________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १२॥
.
.
..
.
.
................
.
.
.
..
.
.
॥ १३॥
॥१४॥
॥ १५ ॥
...............
.............. ।
.............
॥ १६॥
॥ १७॥
॥ १८॥
॥ १९ ॥
.................वं, बीजं भद्रयवाह्वयम् । शिरीषे विषाणभण्डी, भण्डीरः शङिनीफलः मृदुपुष्पः शूकपुष्पः, शुकवृक्षः शुकप्रियः । कपीतनः कर्णपूरो, भण्डिल: श्यामवल्कलः पाटल्यां पाटला स्थाल्यमोघा तोयाधिवासिनी। वसन्तकामयोर्दूती, कुम्भिका कालवृन्तिका अन्यस्यां तत्र तु श्वेता, पाटला काष्ठपाटला। शीतला श्वेतकुम्भीका, कुबेराक्षी फलेरुहा अगुरावगुरुर्लोहें, वंशिकं विश्वरूपकम् । कृमिजं प्रवरं राजार्ह, स्याद् योगजमनार्यकम् मल्लिगन्धेऽत्र मङ्गल्या, कृष्णे तु काकतुण्डकः । श्रीखण्डे स्यान्मलयजं, चन्दनं श्वेतचन्दनम् गोशीर्षकं गन्धसारं, भद्रश्रीस्तैलपणिकम् । फलकी सुरभिः सारं, महा/ रोहणोद्भवम्
॥ २० ॥
॥ २१॥
॥ २२ ॥
॥ २३॥
30४
For Private And Personal Use Only