________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३५ ॥
॥ २३६ ॥
॥ २३७॥
॥ २३८॥
॥ २३९ ॥
॥ २४०॥
अश्वतरो नागभेदे, वेसरेऽनुत्तरः पुनः । निरुत्तरे च श्रेष्ठे चावस्करो गूथगुह्ययोः अभिहार: सन्नहने, चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचोरयोः निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु । उपमादावकूपारः, कूर्मराजसमुद्रयोः अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे कोशकारेऽर्द्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः। चन्द्रके बाणभेदे चार्द्धचन्द्रा त्रिवृताभिदि आत्मवीरो बलवति श्यालपुत्रे विदूषके । आडम्बरस्तु संरम्भे, बृंहिते तूर्यनिस्वने इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकारस्तूपकृतौ, विकीर्णकुसुमादिषु उपचारस्तु लञ्चायां, व्यवहारोपचर्ययोः । उदुम्बरः कुष्टभेदे, देहल्यां पण्डके तरौ उदुम्बरं ताने उपह्वरं रहसि सन्निधौ। उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः
औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके। भृतिजीविनि भृत्ये च, कर्मकरी तु बिम्बिका मूर्ध्वा च कर्णिकारस्तु कृतमाले द्रुमोत्पले। करवीरो हयमारे, कृपाणे दैत्यभिद्यपि करवीरी तु पुत्रवत्यां सद्गव्यामदितावपि । कलिकारस्तु धूम्याटे, पीतमुण्डकरञ्जयोः
॥ २४१॥
॥ २४२॥
॥ २४३ ॥
॥ २४४॥
।। २४५ ॥
|| २४६॥
૨૮૪
For Private And Personal Use Only