SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गजपूषपुरानङ्गकालान्धकमखाऽसुहृत् । कपर्दोऽस्य जटाजूटः खट्वाङ्गस्तु सुखंसुणः पिनाकं स्यादाजगवमजकावं च तद्धनुः । ब्राह्याद्या मातरः सप्त प्रमथाः पार्षदा गणाः लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा । यत्रकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ૧૮ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ११४ ॥ ॥ ११६ ॥ गौरी काली पार्वती मातृमातापर्णा रुद्राण्यम्बिका त्र्यम्बकोमा । दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजार्या कुमारी ॥ ११७ सती शिवा महादेवी शर्वाणी सर्वमङ्गला । भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा निशुम्भशुम्भमहिषमथनी भूतनायिका । तस्याः सिंहो मनस्तालः सख्यौ तु विजया जया चामुण्डा चर्चिका चर्ममुण्डा मार्जारकणिका । कर्णमोटी महागन्धा भैरवी च कपालिनी हेरम्बो गणविघ्नेशः पर्शुपाणिर्विनायकः । द्वैमातुरो गजास्यैकदन्तौ लम्बोदराखुगौ स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । षाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः । विशाखः शक्तिभृत् क्रौञ्चतारकारिः शराग्निभूः भृङ्गी भृङ्गिरिटिभृङ्गिरीटिर्नाड्यस्थिविग्रहः । कूष्माण्ड केलिकिलो नन्दीशे तण्डुनन्दिनौ द्रुहिणो विरञ्चिद्रुघणो विरञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः । कमनः कविः सात्विकवेदगर्भी स्थविरः शतानन्दपितामहौ कः॥ १२५ ॥ १२४ ॥ ॥ ११५ ॥ ॥ ११८ ॥ ॥ ११९ ॥ ॥ १२० ॥ ॥ १२१ ॥ ॥ १२२ ॥ ॥ १२३ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy