________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३६७॥
॥३६८॥
॥ ३६९ ॥
।। ३७० ॥
॥ ३७१ ॥
।। ३७२॥
छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि च । छदनं पर्णगरुतोश्छेदनं कर्त्तने भिदि जयनं विजयेऽश्वादिसंनाहे जघनं कटौ । स्त्रियः श्रोणिपुरोभागे जवनो वेगिवेगयोः वेग्यश्वे नीवृति जवन्यपदयामोषधीभिदि । जीवनस्तु पुत्रञ्जीवे जीवनं वृत्तिवारिणोः स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवा । तलिनं विरले स्वच्छे स्तोकेऽथ तपनो रखौ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशम्भुषु तपस्वी तापसे दीने तरस्वी वेगिशूरयोः । तेमनं व्यञ्जने क्लेदे तेमनी चुल्लिभिद्यपि तोदनं व्यथने तोत्रे दहनो दुष्टचेष्टिते। भल्लाते चित्रकेऽग्नौ च दमनो वीरपुष्पयोः दर्शनं दर्पणे धर्मोपलब्थ्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्मदंशयोः द्विजन्मा वौ रदे विप्रे दुर्नाम पुनरर्शसि । दुर्नामा दीर्घकोश्यां स्याद्देवनोऽक्षेऽथ देवनम् व्यवहारे जिगीषायां क्रीडायां धमनो नले । क्रूरे भस्त्राध्मायके च धमनी कन्धरा सिरा हरिद्रा च धावनं तु गतौ शौचेऽथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि नलिनं नलिकातोयेऽम्बुजेषु नलिनी पुनः । पद्माकरे गङ्गाब्जिन्योनिधनं कुलनाशयोः
।। ३७३ ॥
॥ ३७४॥
॥ ३७५ ॥
॥ ३७६ ॥
॥३७७ ॥
॥ ३७८ ॥
२३१
For Private And Personal Use Only