SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २७१ ॥ ॥ २७२ ॥ ।। २७३॥ ॥ २७४ ॥ ।। २७५ ।। ॥ २७६ ॥ प्रवृत्तिर्वृत्तौ वार्तायां प्रवाहे प्रार्थितं हते । याचिते शत्रुसंरुद्धे पार्वती द्रुपदात्मजा शल्लकी जीवनी गौरी पिण्डितं गुणिते घने । पिशितं मांसं पिशिता मांसिका पीडितं पुनः बाधिते करणे स्त्रीणां यत्रान्तर्मर्दितेऽपि च । प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे । तन्तुवाये भारतं तु शास्त्रद्वीपांशभिद्यपि भारती पक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् । वासिते प्राप्ते भासन्तो भे सूर्ये रम्यभासयोः मथितं निर्जलघोले व्यालोडितनिघृष्टयोः । मालती युवतौ काकमाच्या जातीविशल्ययोः ज्योत्स्नायां निशि नद्यां च मुषितं खण्डिते हते । मूर्छितं सोच्छ्ये मूढे रजतो दन्तिदन्तयोः धवले शोणिते हारे दुर्वर्णे हृदशैलयोः । रसितं स्वर्णादिलिप्ते रुतस्तनितयोरपि रेवती बलभार्यायां नक्षत्रभिदि मातृषु । रैवतः स्यादुज्जयन्ते सुवर्णालौ पिनाकिनि रोहितो लोहिते गीने मृगे रोहितकद्रुमे । रोहितं त्वृजुशक्रास्त्रे धीरे ललितमीप्सिते लडिते हारभेदे च लोहिते मङ्गले नदे। वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने गोशीर्षे रुधिरे युद्धे वद्धितं छिन्नपूर्णयोः । प्रसृते वनितं तु स्यात्प्रार्थिते सेवितेऽपि च ॥ २७७॥ ॥ २७८ ॥ ।। २७९ ॥ ॥ २८० ॥ ॥ २८१ ॥ ॥ २८२ ॥ ૨૨૩ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy