________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८० ॥
॥ ८३॥
नभ्राट् तडित्वान्मुदिरो घनाघनोभ्रं धूमयोनिस्तनयित्लुमेघाः । जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ ७८ ॥ कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः । आसारो वेगवान् वर्षो वातास्तं वारिशीकर:
॥ ७९ ॥ वृष्ट्यां वर्षणवर्षे तद्विघ्ने ग्राहग्रहाववात् । घनोपलस्तु करकः काष्ठाशा दिग्घरित्ककुप् पूर्वा प्राची दक्षिणापाची प्रतीची तु पश्चिमा। अपराथोत्तरोदीची विदिक् चोपदिशं प्रदिक्
॥ ८१ ॥ दिश्यं दिग्भववस्तु-न्यपागपाचीनमुदगुदीचीनम् । प्राक् प्रानीनं च समे प्रत्यक् तु स्यात्प्रतिचीनम् ॥ ८२ ॥ तिर्यग्दिशां तु पतय इन्द्राग्नियमनैर्ऋताः । वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः इन्द्रो हरिर्पश्च्यवनोऽच्युताग्रजो वज्री विडोजा मघवान् पुरन्दरः । प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाऽऽखण्डलमेघवाहनाः ।। ८५ ।। सुत्रामवास्तोष्पतिदल्मिशका वृषा शुनासीरसहस्रनेत्रौ । पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥८६॥ सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः । कौशिकः पूर्वदिग्देवाप्सर:स्वर्गशचीपतिः
॥ ८७ ।। पृतनाषाडुग्रधन्वा मरुत्वान् मघवास्य तु । द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः
॥ ८८ ॥ जम्भः प्रिया शचीन्द्राणी पौलोमी जयवाहिनी । तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः
॥ ८९ ॥
॥८४॥
૧૫
For Private And Personal Use Only